________________
॥२॥
उत्तराध्ययन सूत्रं अध्ययनं ११. १६७ ॥ अह बहुस्सुयपुज्जं एगारसं अज्झयणं ॥
॥ अथ बहुश्रुतपूजमेकादशमध्ययनम् ॥ संजोगा विप्पमुक्कस्स, अणगारस्स भिक्षुणी । आयारं पाउकरिस्सामि, प्राणुपुन्विं सुणेह मे संयोगाद्विप्रमुक्तस्य, अनगारस्य भिक्षोः ।
आचारं प्रादुःकरिष्यामि, आनुपुर्व्या शणुत मे ॥१॥ जे यावि होइ निन्विज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अवहुस्सुए
॥२॥ यश्चापि भवति निर्विद्यः, स्तब्धोलुब्धोंऽनिग्रहः । अभीदणमुल्लपति, अविनीतोऽबहुश्रुतः अह पंचहि ठाणेहि, जहिं सिक्खा न लन्भई । थम्भा कोहा पमाएणं, रोगेणालस्सएण य
॥३॥ अथ पंचभिःस्थानः, यै:शिक्षा न लभ्यते । स्तंभात्कोधात्प्रमादेन, रागेणालस्येन च अह अहहिं ठाणेहि, सिक्खासीलि त्ति बुचई । अहस्सिरे सया दन्ते, न य मम्ममुदाहरे
॥शा अथाष्टभिःस्थानैः, शिक्षाशील इत्युच्यते । अहसनशील:सदा दान्तः, न च मर्मोदाहरः man नासीले न विसीले, न सिया अइलोलुए। अकोहणे सञ्चरए, सिक्खासीलि त्ति वुच्चई नाऽशीलो न विशीलः, न स्यादतिलोलुपः।
अक्रोधनःसत्यरतः, शिक्षागील इत्युच्यते अह चोइसहि ठाणेहिं, वट्टमाणे उ संजए । अविणीए-बुच्चई सो उ, निवाणं च न गच्छह
॥५॥