________________
उत्तराध्ययन सूत्रं प्रध्ययनं १०
॥२८॥
॥२८॥
॥ २३ ॥
अर गण्डं विसुइया, थायंका विविहा फुसन्ति ते । fless विद्वंस ते सरीरयं समयं गोयम मा पमायए ॥ २७॥ अरतिर्गण्डं विसूचिका, आतंका विविधाः स्पृशन्ति ते । विहियतेविब्वम्यति ते शरीरकं, समय गौतम मा प्रमादीः ॥२७॥ वोच्छिन्द सिणेहमणो, कुमुयं सारइयं व पाणियं । से सन्वसिणेहर्वाज, समयं गोयम सा पमायए व्युच्छिन्दि स्नेहमात्मनः, कुमुदं शारदमिव पानीयम् । तत्सर्व स्नेहवर्जितः समयं गौतम मा प्रमादी: विचाण धणं च भारियं, पव्वइयो हि सि अणगारियं । मा वन्तं पुणो विविए, समयं गोयम मा पमायए त्यक्त्वा धनं च भार्या, प्रब्रजितों ऽस्यनगारिताम् । मा वान्तंपुनरप्यापिबेः समयं गौतम मा प्रमादी: वय मित्तवन्धवं, विउलं चैव धणोहसंचयं । मातं विइयं गए, समयं गोयम मा पमायए अपो मित्रवान्धवं विपुलं चैव धनौघसंचयम् । मा त्वं द्वितीयवारं गवेषय, समयं गौतम मा प्रमादीः ॥३०॥ न हु जिणे अज दिस्सई, बहुमए दिस्सर मग्गदेसिए । संपइ नेयाउए पहे, समयं गोयम मा पमायण, ॥३१॥ * न खलुजिनोऽद्यदृश्यते, (तथापि ) 'बहुमतः खलुदृश्यते ' मार्गदेशकः सम्प्रति नैयायिके पथि, समयंगौतम मा प्रमादी: ॥३१॥ सोहि कष्टगापहं मोहण्णोसि पहं महालयं । मच्छसि मगं बिसोहिया, समयं गोयम मा पमायए
||२९||
113011
॥३२॥
* आ वेड पादोंमा प्रभु गौतमने स्थिर करव। भविष्यमा पण भव्य पुरुषो शुं मानीने स्थिर थशे ? ते बताव्यु छे
१ घण्णा पुरुषोए आचरेलो. २ मोक्ष बतावनार (मार्ग)