________________
उत्तराध्ययन सूत्रं अध्ययनं ६
अहे वयन्ति कोहेणं, माणेण श्रहमा गई । माया गई पडिग्धाश्रो, लोभाभो दुहश्रो भयं अधोव्रजन्तिक्रोधेन, मानेनाधमागतिः । मायया सुगतिप्रतिघातः, 'लोभादृद्विधाभयम् अवउज्झिऊण माहणरूवं, विउन्विऊण इन्दत्तं । वन्दर प्रभिणन्तो, इमाहि महुराहि वम्मूहि अपो ब्राह्मणरूपं, विकृत्येन्द्रत्वम | वन्दतेऽभिष्टुवन्, आभिर्मधुराभिर्वाग्भिः
श्रही ते निजियो कोहो, अहो माणां पराजिओ । अहो निरकिया माया, श्रहो लोभो वसीको महोत्वयानिर्जितः क्रोधः, अहो च मानः पराजितः । अहो माया निराकृता, अहो लोभो वशीकृतः अहो ते जवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमाखन्ती. श्रहो ते मुत्ति उत्तमा अहो ते आर्जवं साधु, अहो ते साधु मार्दवं । महोतवत्तमाक्षान्तिः, अहों ते मुक्तिरुत्तमा इह सि उत्तमो भन्ते, पच्छा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीर
इहा स्युत्तम भगवन् पश्चाद्भविप्यस्युत्तमः । लोकोत्तमोत्तमस्थानं सिद्धिं गच्छसि निरजाः एवं श्रभित्थुणन्तो, रायरिसिं उत्तमाए सद्धाप । पयाहिणं करेन्तो, पुणो पुणो बन्दई सक्को एवमभिष्टुवन्, राजर्षिमुत्तमयाश्रद्धया । प्रदक्षिणांकुर्वन् । पुनः पुनर्वन्दते शक्र.
१ मालोक ने परलोक. २ छोडी दइने
१५६
॥५४॥
॥५४॥
॥५५॥
119911
॥५६॥
॥५६॥
॥५७॥
॥५७॥
॥५८॥
119511
likel
॥५९॥