________________
उत्तराध्ययन सूत्रं अध्ययन ६
कसिपि जो इमं लोयं, पडिपुण्णं दलेजा इमस्स । तणाव से न संतुस्से, इह दुष्पूरए इमे आया कृत्स्नमपि य इर्मलोकं, प्रतिपूर्ण दद्यादेकस्मै । तेनापि मन संतुप्येत् इति दुःपूरकोऽयमात्मा जहा लाही तहा लोहो, लाहा लोहो पवई । दोमासकयं कर्ज, कोडीए विन निद्वियं
}
यथा लाभस्तथा लोभः, लाभालोभः प्रवर्धते । द्विमाप कृतं कार्य, कोटयाऽपि न निष्ठितम् जो रक्खसीसु गिज्भेज्जा, गंडवच्छासु ऽणेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेलन्ति जहा व दासेहि न राक्षसीषु गृध्येत्, गण्ड वक्षस्वनेकचित्तासु । याः पुरुषं प्रलोभय्य, क्रीडन्ति दासैरिव नारीसु नोवगिज्जा, इत्थी विप्पजहे प्रणागारे | धम्मं च पेसलं ना, तत्थ उवेज भिक्खू अप्पाणं नारीषु नोपगृध्येत्, स्त्रीर्विप्रजह्यादनगर: । धर्मं च पेशलं ज्ञात्वा, तत्रस्थापयेदभिक्षुरात्मानम्
Re
१ सोनानो सिस्को. २ राजसो समान खोने वि.
E
॥१६॥
॥१७॥
॥१७॥
॥१८॥
॥१॥
Kh
॥ १९॥
एस धम् rears, कविलेणं च विसुद्धपन्नेणं । तरिहिन्ति जे उ काहिन्ति, तेहिं प्राराहिया दुवे लोग ॥२०॥ इत्येषधर्म आख्यातः, कपिलेन च विशुद्धप्रज्ञेन । तरिष्यन्ति ये तु करिष्यन्ति, तैराराधितौ द्वौलोकौं ॥२०॥ त्ति बेमि ॥ इति काविलीयं श्रहमं श्रयणं ॥८॥ इति बवीमि - इति कापिलिकमप्टममध्ययनम् ॥