________________
ॐ
* नमो समणस्स भगवओ महावीरस्स
जैन सिद्धांत पाठमाळा संस्कृतच्छायायुतं दशवैकालिक सूत्रम् ।
॥ दुमपुफिया पढमं अभय ||
॥ द्रुमपुष्पिकानाम प्रथममध्ययनम् ॥
हिंसा संज्ञमी तयो । जस्स धम्मे सया मो
धम्मी मंगल, देवा वितं नर्मसंति, धर्मे मंगल मुल्कुष्ट महिंसा संयम स्तपः देवा अपि तं नमस्येति यस्य धर्मे सदा मनः
जहा दुमरस पुप्फेसु, भमरो प्राविग्रह रसं । य पुष्कं किलामेर, सोय पी अप्प यथा द्रुमस्य पुप्पेषु भ्रमर आपिवति रसम् । न च पुष्पं कामयति स च प्रियात्यात्मानम् एमेए समगा सुत्ता, जे लोप संति साहुयो । विहंगमा च पुण्के, दाणभत्तेसणारया एवमेते श्रमणा मुक्ता ये लोके सन्ति साधवः । विहंगमा इव पुष्पेषु दानभक्तेपणा (यां) रताः
॥१॥
॥१॥
॥२॥
॥२॥
॥३॥
॥३॥