________________
२३८ श्री जैन पूजा-पाठ संग्रह । वृषभनाथ वृषांक समन्वितं, शिवकरं प्रयजे हत किल्विषं ॥ दीपं ॥ स्वगुरु धूप भरैर्घटनिष्टतैः प्रतिदिशं मिलितालि समूहकः । वृषभनाथ वृषांक समन्वितं, शिवकरं प्रयजे हत किल्विषं ॥ धूपं ॥ नविन लिंबकलांगलि दाडिमैः कदलि पंग कपिच्छ शुभैः फलैः। वृषभनाथ वृषांक समन्वितं. शिवकरं प्रयजे हत किल्विषं ॥ फल ॥ कमल गंध शुभानतपुष्पकैश्चरभि. दीप सु धूप फलार्घकः। जिनपति च यजे सुखकारक, वदति मेरु सु चंद्र यतीश्वरं ॥ अर्घ ॥
प्रत्येक पूजा
वसंत निलका छंद। भक्कामरप्रणतमौलिमणिप्रभाणामुद्योतकं दलितपापतमावितानं ।