________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器器器密密密器業聯藥業蒸蒸蒸蒸张晓晓發器漆漆聯華露
कदाचिच्च सुधर्मायां सभायां जातविस्मयः । रूपं तस्याप्रतिरूपं वर्णयामास वासवः ॥३॥ राज्ञः सनत्कुमारस्य, कुरुवंशशिरोमणेः । यद्पं न तदन्यत्र, देवेषु मनुजेषु वा ॥ ४ ॥ इति प्रशंसां रूपस्या श्रद्दधानावुभौ सुरौ । विजयो वेजयन्तश्च, पृथिव्यामवतेरतुः ॥५॥ ततस्तौ विप्ररूपेण रूपान्वेषणहेतवे । प्रासादद्वारि नृपतेस्तस्थतुःस्थसन्निधौ ॥ ६ ॥ आसीत् सनत्कुमारोऽपि तदा प्रारब्धमजनः । मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन ॥ ७॥ द्वारस्थौ द्वारपालेन द्विजाती, ती निवेदितौ । न्यायवर्ती, चक्रवर्ती, तदानीमप्यबीविशत् ॥ ८॥ सनत्कुमारमालोक्य विम्मयस्मेरमानसौ । धूनयामासतमौं लिं, चिन्तयामासतुश्च तौ ॥९॥ ललाटपट्टः पर्यस्ताष्टमीरजनिजानिकः । नेत्रे कर्णान्तविश्रान्ते, जितनीलोत्पलत्विषी ॥१०॥ दन्तच्छदौ पराभूतपक्वविम्बीकलच्छवी । निरस्तशुक्तिको कौँ कण्ठोऽयं पाञ्चजन्यजित् ॥११॥ करिराजकराकारतिरस्कारकरौ भुजौः। स्वर्णशैलशिलालक्ष्मीविलुण्टाकमुरःस्थलम् ।। १२ ॥ मध्यभागो मृगारातिकिशोरोदरसोदरः । किमन्यदस्य सर्वाङ्गलक्ष्मीर्वाचां न गोचरः॥ १३॥ अहो कोऽप्यस्य लावण्यसरित्यूरो निरर्गलः । येनाभ्यङ्गं न जानीमो. ज्योत्स्नयोडुप्रभामिव ॥१४॥ यथेन्द्रो वर्णयमास तथेदं भाति नान्यथा । मिथ्या न खलु भाषन्ते महात्मानः कदाचन ॥१५॥ किं निमित्तमिहायाती, भवन्तौ द्विजसत्तमौ । इत्थं सनत्कुमारण, पृष्टौ तावेवमूचतुः॥ १६ ॥ लोकोत्तरचमत्कार-कारक सचराचरे । भुबने भवतो रूपं, नरशार्दूल गीयते ॥ १७ ॥
柴柴柴柴柴张张柴柴柴柴柴柴柴张张张张张泰拳拳架柴柴
For Private and Personal Use Only