________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परं ज्ञास्यति सन्देहं, हार्दं मे चेदयं तदा । सत्य इत्यवदत् तावद् वेदसत्यार्थमीशिता ॥ १०९ ॥ तत उत्खातमिथ्यात्वपटलं शुचिदर्शन: (म्) | स्फुरदूपतयाऽद्राक्षीद्, गौतमो: बीर भास्करम् ।। ११० ।। मुक्तमानं नमन्मौलिमर्हन्मौलिरमुं तदा । चारित्रं ग्राहयामास, च्छात्रपञ्चशतीवृतम् ॥ १११ ॥ एवमेवाग्निभूत्याद्या, दीक्षिताः स्वामिना तदा (दश) । सर्वे चैकादशाभूवन् क्रमेण गणधारिणः ॥ ११२ ॥ चतुर्दश सहस्राणि श्रमणा गुणशालिनः ( धारिणः ) । षट्त्रिं शच्चसहस्राणि श्रमण्योऽस्य परिच्छदः ॥ ११३ ॥ लक्षमेकोनषष्टिश्च, सहस्राः श्रावकास्तथा । तेभ्यो द्विगुणमानाच, श्राद्धथोऽर्कव्रतधारिकाः ॥ ११४ ॥ मनःपर्यविनां वादिनां चतुर्दशपूर्विणाम् । शतानि पञ्च चत्वारि, त्रीण्येवं स्युर्यथाक्रमम् ॥ ११५ ॥ शतं वैक्रियलब्धीनां, सप्त केवलिनामपि । सर्वार्थसिद्धय ( द्वा) वधिनां शतान्यष्टौ (ट) त्रयोदश ॥ ११६ ॥ द्वयोर्द्वयोः किलैकस्या वाचनाया विशेषतः । नव गच्छास्तदीशाचैकादशेति यतिक्रमः ॥ ११७ ॥ स्वशासनस्य रक्षायै, यक्षं मातङ्गसञ्ज्ञकम् । तथा सिद्धायिकां देवीमादिशदीशिताऽन्तिमः ॥ ११८ ॥ एवं चतुर्विधं सवं, संस्थाप्य जगतां पतिः । सेव्यस्त्रिदशकोटीभिर्विजहार वसुन्धराम् ॥ ११९ ॥ दान - लाभ - वीर्य-भोगोपभोगा अन्तरांयकाः । हासो रत्यरती भीतिर्जुगुप्सा शोक - मन्मथौ ॥ १२० ॥ मिथ्यात्वाज्ञानता निद्राऽविरति-द्वेष-रागताः । इत्यष्टादशदोषेण मुक्तो मुक्तिसुखोन्मुखः ॥ १२१ ॥ चतुस्त्रिंशदतिशयैः, प्रातिहार्याष्टकेन च । पञ्चत्रिंशद्वचनातिशयैश्च सहितो बभौ ॥ १२२ ॥ नो भवितव्यतानाशो, गोशालस्त्वा जगत्प्रभुम् । यच्चुक्रोश दहा ! तेऽग्रे, महर्षी दग्धवानपि ॥ १२३ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir