________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयं ग्रंथो अध्यात्ममार्गे-मोक्षमार्गे प्रस्थितानां सफलीभूतानां मुनिवराणां जीवनगाथारूपोऽस्मिन् प्रन्थे एकाशीतिमहापुरुषचरित्रजीवनसौरभता.
क्रोधत्याग-मानत्याग-भायात्याग-लोभत्याग-सामायिक-प्रतिक्रमण-न्यायपरीषहसहन इत्यादि विवधगुणपरिकर्मितमहापुरुषाणां जीवनगाथाचिन्तनेन क्रोधत्यागादिगुणा वाचकमनसि आविर्भवेयुः। क्रोधादिकारणसमुत्पन्ने संयतपथादर्शस्मरणेन तञ्जयाय प्रयत्नशीलाश्च वाचका भवेयुः इत्येव एतच्चरित्रनिर्देशस्य फलं. अतिमुक्तकमुनि-सुकोशलमुनि-कार्तिकश्रेष्ठिचिलातीपुत्रादिकथानां निर्देशस्य फलं वैराग्यभावनाविर्भावः वाचकहृदये प्रसरतु इत्येव
अयं ग्रन्थो पूर्वाचार्यगुम्फितऋषिमण्डलवृत्ति-योगशास्त्र-उत्तराध्ययन-त्रिषष्ठिशलाकापुरुषचरितादिविविधग्रन्थोधृतचरितसंकलनारूपोऽतोऽस्य ग्रन्थस्य प्रणेतारः जैनशासनप्रभावककार्योंदिपितजीवनसौरभाः धर्मघोषवरि-कलिकालसर्वज्ञ हेमचन्द्रसविराधनेकतत्तद्ग्रन्थकारपूर्वमहर्षय एव .. अत्र ग्रन्थनिर्माणे न काचिदस्माकं मनीषा, बुद्धिप्रागलभ्य, चातुर्य, विद्वत्वं च, वैराग्यमेवाभयं इति पद्य सततपरिशीलनरतः वैराग्यवाहितान्तकरणः पूज्यप्रवरशान्तमूर्तिपन्यासप्रवर कैलाससागरगणिवरैः अस्य ग्रन्थस्य संकलना स्वपठनपाठनगतवैराग्य चाहिचरित्राणां संग्रहेण कृता. अस्य ग्रन्थस्य प्रकाशनं च तैरेव पूज्यप्रवरः वैराग्यप्रपारूपग्रन्थावलोकनश्रवणेन प्रशमीभूता भव्या निर्वेदमासाद्य भद्रं साधयन्तु इत्येकं कारणं पुरस्सरीकृत्याध. एष आशयः वाचका सफलीकुर्वन्तु इत्याशास्महे. ___ मुद्रणदोष-दृष्टिदोष-मतिवैकल्यादिभिः या दुर्निवाराः काश्चिदशुद्धयः ताः सर्वे शोधयन्तु विद्वांसः वि. सं. २००७ अश्विनशुक्ल द्वितीया
विदुषां वशंवदः अहमदावाद
पं. मफतलाल,
For Private and Personal Use Only