________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णेवः ॥११७॥
सुकोशलमुनिकथा
张张张张张张张张踪器臨號染器张密带空步带带带
धात्री सुकोशलस्याथ स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदिति स्म निरर्गलम् ॥ १४ ॥ कि रोदिषीति पप्रच्छ सुकोशलनृपोऽपि ताम् । कथयामास साप्येवमक्षरैः शोकगद्गदैः ॥१५॥ राज्ये त्वां बालकं न्यस्य तव कीर्तिधरः पिता । प्रात्राजीव सोऽद्य भिक्षार्थ प्राविक्षदिह पत्तने ।। १६ ॥ नदर्शनात्तवाष्यद्य व्रतग्रहणशंकया । निर्वासितः स ते मात्रा, दुःखेनानेन रोदिमि ॥ १७॥ सुकोशलोऽपि तच्छुत्वा गत्वा च पितुरंतिके । बद्धांजलिविरक्तात्मा तस्मातमयाचत ॥ १८ ॥ चित्रमाला च तत्पत्नी गुन्धैत्य सह मंत्रिभिः । उवाचास्वामिकं स्वामिन्न राज्यं त्यक्तुमर्हसि ॥ १९ ॥ राजाप्यवोचद्गर्भस्थोऽपि हि सनुर्मया तव । राज्येऽभिषिक्तो भाविन्यप्युपचारो हि भूतवत् ।। २० ॥ इत्युक्त्वा सकलं लोकं संभाष्य पितुरंनिके । सुकोशलः प्रवधाज तपस्तेपे च दुस्तपम् ॥ २१ ॥ निर्ममौ निष्कषायौ तौ पितापुत्रौ महामुनी । विजहूतुर्युतावेव पापयंती महीतलम् ॥ २२ ॥ तनयस्य वियोगेन खेदभाक सहदेव्यपि । आर्तध्यानपरा मृत्वा व्याध्यभृद्गिरिंगहरे ॥ २३ ॥ इतश्च तो कीर्तिधरसुकोशलमहामुनी । प्राट्कालचतुर्मासीमत्येतुं दांतमानसौ ॥ २४ ॥ निःस्पृहौ स्वशरीरेऽपि स्वाध्यायध्यानतत्परौ । गिरेगुहायामेकस्य तस्थतुः सुस्थिताकृती ॥ २५ ॥ संप्राप्ते कार्तिके मासि प्रयांतौ पारणाय तौ । दृष्टौ मार्ग तया व्याघ्या यमदत्येव दुष्टया ॥ २६ ॥ सा व्याघी शीघ्रमभितो दधावे स्फारितानना । दूरादभ्यागमस्तुल्यो दुहृदां सुहृदामपि ॥ २७ ।। आपतत्यामपि व्याभ्यां तौ क्षमाश्रमणोत्तमौ । धर्मध्यानं प्रपेदानौ कायोत्सर्गेण तस्थतुः ॥ २८ ।।
आ
For Private and Personal Use Only