________________
Shri Mahavir Jain Aradhana Kendra
******
www.kobatirth.org
उदयास्तमनाकान्तिरप्यवस्थात्रयं खेः । दिनान्तयंत्र संसारे, तत्रान्येषां तु का कथा ? ॥ ६८ ॥ एवं प्रौढोचितं श्रुत्वा, बहुधाऽस्य शिशोर्वचः । श्रीर्माता मुदितावादीत्, चिरं जीव बलिः क्रिये ॥ ६९ ॥ ततोsतिकृच्छ्रतो मातापित्रनुज्ञामवाप्य सः । चकार सधे सङ्घार्ची, चैत्येष्वष्टाहिकामहः ॥ ७० ॥ स्नातानुलिप्तसर्वाङ्गाभरणैर्भूषितो भृशम् । दधानो दण्ड-पात्रादिसाधुवेषं निजान्तिके ॥ ७१ ॥ आरु fafaai शूरः सहस्रनरवाहिनीम् । दानं ददानो दीनानां जयजयाराववादिनाम् ॥ ७२ ॥ घृतच्छत्रः पितृमातृभ्रातृ-मित्रपरीवृतः । उद्यद्बहुविधाऽऽतोद्यमुखरीकृतदिङ्गुखः ॥ ७३ ॥ मनो विस्मापयन्नन्यजनानां रागिणामपि । अश्रूणि पातयन्नागादतिमुक्तोऽन्तिकेऽर्हतः ॥ ७४ ॥ चतुर्भिः कलापकस् प्रभुं नत्वा जयो राजा, श्रीर्माताऽप्याहतुस्ततः । भगवन्नावयोः सूनोदेहि दीक्षा-कनीं निजाम् ॥ ७५ ॥ एवं पितृभ्यां विशः, पडवार्षिकमपि प्रभुः । दीक्षयामास तं योग्यं, जानन् ज्ञानेन भास्वता ॥ ७६ ॥ funeraदद् वीरो, धन्या यूयं ययोः सुतः । शिवंगमी भवेऽत्रैव, बालोऽप्ययमबालधीः ॥ ७७ ॥ are धर्मे, सर्वस्थामोद्यमो भवे । अनास्थाऽऽसन्नभव्यस्य चिह्नमेतद् यदुच्यते ॥ ७८ ॥ परीत्तसंसृती धन्यौ, युवां याभ्यामपीदृशः । व्रताय पुत्रोऽनुज्ञातो. जीवात्मा दर्शनप्रियः ।। ७९ ।। कदाssस्यावो व्रतमिति चिन्तयन्तौ च दम्पती । जग्मतुगृहमेषोऽपि विजहारार्हता समम् ॥ ८० ॥ हिर्भुवं गतोऽन्येद्युर्वर्षा कालेऽतिमुक्तकः । बालकान् क्रीडतोऽद्राक्षीत्, निम्नभूमिस्थवारिषु ॥ ८१ ॥ शैशवे दुर्निर्वार्या स्यात् क्रीडेति श्रीसुतो मुनिः । मृदा वहत्पयो बद्ध्वा जलाश्रयमकल्पयत् ॥ ८२ ॥
5
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir