________________
Shri Mahavir Jain Aradhana Kendra
***********
www.kobatirth.org
अमुक्तोऽवदत् तात !, सर्व स्याद् दुष्करं ह्यदः । कातराणां न शूराणां, साहसैकावलम्बिनाम् ॥ ३८ ॥ उद्धरन्ति गिरिं चोवीं, लङ्घन्तेऽब्धि तरन्ति च । तद् जगत्यस्ति नोऽसाध्यं यत् शूराः साधयन्ति न ॥ ३९ ॥ नृपोऽवददनायासात्, कार्यं स्थैर्यवनां भवेत् । सुन्दर श्रेष्ठिवत् कोऽयं, तातेति पृष्टवान् पुनः [सुतः ] ॥ ४० ॥ सोsवक गुणस्थले ग्रामे, श्रेष्ठयभृत् सुन्दराहयः । सुन्दरी दयिता तस्य पुत्रो नाम्ना पुरन्दरः ।। ४१ ।। प्रावृडम्भःपूलुतं तस्य, गेहद्वारमपातयत् । सदाऽऽख्याति पति पत्नी, द्वारं वीक्ष्य निरर्गलम् ॥ ४२ ॥ कार्यमार्य ! गृहद्वारं, मा सुषित्वा व्रजेद् गृहम् । कश्चिद् रात्रौ दिवा रक्षां करोम्येकाकिनी कथम् ।। ४३ ।। सोsar करिष्यते लग्नं, कोत्तालाऽस्ति ? स्थिरा भव । व्याघ्रीव कुर्कुरी द्वारे, भपन्त्यस्ति क एष्यति १ ॥ ४४ ॥ कश्चित् मुमुषिषुर्गेहं, भपन्तीमवधीत् शुनीम् । श्रेष्टिनं सा पुनः प्राह, गेहचिन्ता हि यत् स्त्रियः (याम् ) ॥ ४५ ॥ दौवारिका मृता साsपि, कस्ते रक्षां करिष्यति ? । श्राचष्ट वधूटयस्ति तव रक्षाविधा (सहा) यिनी ॥ ४६ ॥ वधूयपि मृताऽन्येद्युः, सद्यो रोगाद् विधेर्वशात् । दयिता (तं) पुनराहेदं, कस्ते रक्षाकरः परः ? ॥ ४७ ॥ कथ्यं कुरु कुरु द्वारमुद्राहय निजात्मजम् । उन्मदिष्णुः श्रियमसौ, किं न निर्नाशयिष्यति ? ॥ ४८ ॥ सुन्दरोऽथावदत् सुभ्रु !, शनैः सर्वं करिष्यते । स्यात् तुन्दपरिमृजानां स्यात् शुभं स्थैर्य शालिनाम् ॥ ४९ ॥ नीरध्वान्तपूर्णायां मध्येग्रामं परेद्यवि । रात्रौ सार्थो महानागाद्, देसरोहादियानवान् ॥ ५० ॥ तत्रैकाऽश्वतरी सार्थभ्रष्टा पृष्ठस्थवासना । प्रविष्टा श्रेष्ठिनो गेहमाकृष्टा तच्छुभैरिव ॥ ५१ ॥ रोडः स्खलद्गतेरतस्याः, पृष्ठाद् दीनावासना । पपात तट्टणत्काराद्, जजागाराऽऽस्पदाधिपः ॥ ५२ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir