________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधितः स्प(स्पृ) एसम्यक्त्वो, मृत्वा कल्पे स पञ्चमे । इन्द्रसामानिको जज्ञे, दशाब्ध्यायुर्महर्द्धिकः ॥८६॥ [युग्मम् ] सोऽहं तदेषा मे धर्माचार्यत्वेनोपकारिणी । यद् भवेद् दुष्प्रतीकारो, बोधिवीजापको जनः ॥ ८७॥ अतो नतोऽहमेतस्याः , पूर्वमेव पदद्वयम् । तत् श्रुत्वा खेचरो दध्यावहो ! धर्मस्य जृम्भितम् ॥ ८८ ॥ कामरेखां सुरोऽवोचत् , करवाणि तव प्रियम् । किं साधर्मिकि ! श्रुत्वेति, साध्वगेवं सुरं प्रति ॥ ८९ ॥ देवेन्द्रः परमार्थन, न प्रियं कर्तुमीश्वरः । तथापि नय मां तत्र, यत्राऽऽस्ते मत्सुतो लघुः ।। ९०॥ परलोकहितं कुर्वे, यथाऽहं वीक्ष्य तन्मुखम् । नीता क्षणात् सुरेणाथ, ततोऽसौ मिथिलापुरि ।। ९१॥ जन्म-दीक्षा-ज्ञानभूमिमल्लि-नम्यहतोस्तु सा । अतोऽवतारिता पूर्व, तीर्थभक्त्यार्हदालये ॥ ९२ ॥ तया नतानि चैत्यानि, साध्व्यश्चीपाश्रये नताः । पुरस्तात् कथितो धर्मस्तस्यास्ताभिर्जिनोदितः ॥ ९३ ॥ उक्ता धर्मकथाप्रान्ते तेन देवेन सा सती । भद्रे ! यामो नृपावासे, पुत्रं पश्येति सावदत ।। ९४ ॥ संसारवर्द्धनेनालं., प्रेम्णाऽऽदास्ये व्रतं हितम् । स्वाभीष्टं कुरु देवोऽपीत्युक्त्वा नत्वाऽगमद् दिवम् ।। ९५॥ तासामन्ते तयाऽप्यात्तं, वैराग्यादाहतं व्रतम् । तपस्यन्ती विजहेऽसौ सुव्रतार्याऽख्यया क्षितौ ॥ ९६॥ अथो पद्मरथावासे, तिष्ठत्येष सतीसुतः । प्रतिपक्षा नतास्तस्य, स्वयमेवोपदादिभिः ॥ ९७॥ ततोऽस्य गुणनिष्पन्न, चक्रे नाम नमिर्नृपः । धात्रीभिः पञ्चभिर्लाल्यमानोऽवर्द्धिष्ट सत्सुखम् ।। ९८ ॥ सर्वशास्त्रार्थसार्थ स, प्राप्तवानष्टवार्षिकः । क्षणाद् दर्शनमात्रेण, प्राच्यपुण्यानुभावतः ॥ ९९ ॥ अष्टोत्तरसहस्राणां, कनीनां ग्राहितः करम् । इक्ष्वाकुवंशजातानां, भूभुजां यौवने नमिः ॥ १० ॥
盤亲张亲亲際张器鑑審議審議器器擺张张张泰黎
For Private and Personal Use Only