________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः ॥१०९॥
www.kobatirth.org
दैवाऽविरभृद् गर्भस्तृतीये मासि चाभवत् । जिनाच - मुनिदानादौ, दोहदोऽस्याः सुकर्मजः ॥ ११ ॥ सम्पूर्णदोहदा गर्भ, दधाना सा सती सुखम् । अनैषीत् समयं पत्युः, प्रेमानुस्यूतमानसा ॥ १२ ॥ वसन्तेऽन्येद्युरुद्याने, जगाम युगबाहुराट् । व्यग्रत्वाद् भक्तपानाद्यैस्तस्यास्तमगमद् रविः ॥ १३ ॥ काष्ठा प्रसृतं ध्वान्तं युगबाहू रति (त) श्रमात् । गुप्तो रम्भागृहे सार्द्धं, प्रियामदन रेखया ॥ १४ ॥ अथो मणिरथो दुष्टश्चिन्तयामास चेतसि । अग्राऽऽस्ते शोभनोपायो, युगबाहुविनाशने ॥ १५ ॥ एकं स बहिरुद्याने, स्थितोऽन्यत् चाल्पसेवकः । तृतीयं रजनी (निर् ) ध्वान्तं चतुर्थं हन्मि तेन तम् ॥ १६ ॥ चिन्तयित्वेत्युपादाय, मण्डलाग्रं स उग्रधीः । उद्यानेऽगमदेकाकी, दृष्टः पृष्टोऽङ्गरक्षकैः ॥ १७ ॥ विश्वरतं घातयत्येनं, माग्नु मेऽपरः परः । इत्यागतः पुरान्तस्तं, लात्वा यास्यामि साम्प्रतम् ॥ १८ ॥ दम्भाद् रम्भागृहं सोऽगाद्, युगबाहुः ससम्भ्रमम् । उत्थाय प्रणमन्नुक्तस्तेन यात्रः पुरान्तरे ।। १९ ।। जनापवादमुत्सृज्याविचार्यानार्यकार्यताम् । स पुरान्तमव्यग्रस्तेन स्कन्धे इतोऽसिना ।। २० ।। व्ययाः पपातोय, सोऽथो मदनरेखया । पूञ्चक्रेऽभ्ये युराकृष्टखड्गास्तस्याङ्गरक्षकाः ॥ २१ ॥ प्रमादात् मत्करा भद्रे !, पपातासिमिया सृतम् । ज्ञात्वा तचेष्टितं भृत्यैनतो मणिरथः पुरे ।। २२ ।। चन्द्रयशसः प्रोक्तं, छन्दन्नुचः स आगमत् । वैद्यानादाय तैचक्रे, व्रणकर्मार्त्तितः परम् ॥ २३ ॥ नेत्रे निमीलिते रुद्रा, वाग् निश्रेष्टमभूद् वपुः । रुधिरोद्वारतः श्वेता, युगवाहोरभृत् तनुः ॥ २४ ॥ अन्त्यावस्थोचितं ज्ञात्वा कामरेखा ततः पतिम् । स्थित्वा तत्कर्णयो- मूलमुवाचैवं मृदुस्वरम् ॥ २५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
ॐ श्रीनमिराजर्षिकथ
॥१०९॥