________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
需辦张寨亲亲亲亲亲亲亲亲亲亲亲聚亲亲密亲密
विहरन् कालिकार्याख्य-श्राचार्यस्तस्य मातुलः । तत्राजगाम भगवान-ङ्गवानिव संयमः ॥ ८॥ तत्समीपमनापित्सु-दत्तो मिथ्यात्वमोहितः । अत्यथै प्रार्थितो मात्रा, मातुलाभ्यर्णमाययौ ॥९॥ मत्तोन्मत्तप्रमत्ताभो दत्तोऽपृच्छत्तमुद्भटम् । आचार्य यदि जानासि, यज्ञानां ब्रूहि किं फलम् ॥१०॥ उवाच कालिकाचार्यो, धर्म पृच्छसि तच्छृणु । तत्परस्य न कर्त्तव्य, यद्यद्विप्रियमात्मनः ॥११॥ ननु यज्ञफलं पृच्छामी-ति दत्तोदिते पुनः । मूरिस्चे न हिंसादि, श्रेयसे किन्तु पाप्मने ॥ १२ ॥ पुनस्तदेव साक्षेप, पृष्टो दत्तेन दुर्धिया । ससौष्ठवमुवाचार्यो, यज्ञानां नरकः फलम् ॥१३॥ दत्तः क्रुद्धोऽभ्यधादेव--मिह कः प्रत्ययो वद । आर्योऽप्युचे श्वकुम्भ्यां त्वं पक्ष्यसे सप्तमेऽहनि ॥ १४ ॥ दत्तः कोपादुदस्तभू-रुणीकृतलोचनः । भूताविष्ट इबोवाच, प्रत्ययोवापि को ननु ? ॥१५॥ अथोचे कालिकार्योऽपि, श्वकुम्भीपचनात्पुरः । तस्मिन्नेवाहथकस्मात्ते, मुखे विष्ठा प्रवेक्ष्यति ॥ १६ ॥ रोषाद् दत्तो जगादेदं, तब मृत्युः कुतः कदा । न कुतोऽपि स्वकाले द्या, यास्यामीत्यवदन्मुनिः ॥ १७ ॥ अमुं निरुद्ध दुर्बुद्धि-मिति दत्तेन रोषतः । आदिष्टैः कालिकाचार्यो, रुरुधे दण्डपूरुषैः।। १८ ॥ अथ दत्तात् समुद्विनाः, सामन्ताः पापकर्मणः। आहनाचं नृपं तस्मै, दत्तमर्पयितुं किल ॥१९॥ दत्तोऽपि शङ्कितस्तस्थौ, निलीनो निजवेश्मनि । कष्ठीरवरवत्रस्तो, निकुञ्ज इव कुञ्जरः ॥२०॥ स विस्मृतदिनो दैवा-दागते सप्तमे दिने । बहिनिर्गन्तुमारक्ष-राजमार्गानरक्षयत् ॥२१॥ तत्रैको मालिकः प्रात-विशन् पुष्पकरण्डवान् । चक्रे वेगातुरो विष्ठां, भीतः पुष्पैः प्यधत्त च ॥ २२ ॥
For Private and Personal Use Only