________________
पुरुषार्थ सिद्धि उपाय : आचार्य अमृत चंद्र स्वामी पुरुषार्थ देशना : परम पूज्य आचार्य श्री १०८ विशुद्ध सागरजी महाराज Page 293 of 583 ISBN # 81-7628-131-3 -2010:002
'मत करो चुगली किसी की' गर्हितमवद्यसंयुतमप्रियमपि भवति वचनरूपं यत् सामान्येन त्रेधा मतमिदमनृतं तुरीयं तु 95
अन्वयार्थ : तु इदम् तुरीयं अनृतं = और यह चौथा असत्यं सामान्येन गर्हितम् = सामान्य रूप से गर्हितं अवध संयुतम् अपि = सावद्य अर्थात् पाप सहित और अप्रियम्= अप्रियं त्रेधा मतम् = तीन प्रकार माना गया हैं यत्, वचनरूपं भवति = जो कि वचनरूप होता हैं
पैशुन्यहासगर्भ कर्कशमसमञ्जसं प्रलपितं चं अन्यदपि यदुत्सूत्रं तत्सर्वं गर्हितं गदितम्96
अन्वयार्थ : पैशुन्यहासगर्भ = दुष्टता अथवा चुगली रूप हास्य युक्तं कर्कशम् असमञ्जसं = कठोर मिथ्याश्रद्धानपूर्ण च प्रलपितं = और प्रलाप रूप (बकवाद) अन्यदपि यत् = और भी जों उत्सूत्रं = शास्त्र-विरुद्ध वचन हैं तत्सर्व गर्हितं = उस सबको गर्हित अर्थात् निंद्य वचनं गदितम् =कहा हैं
छेदनभेदनमारणकर्षणवाणिज्यचौर्यवचनादि तत्सावधं यस्मात्प्राणिवधाद्याः प्रवर्त्तन्ते 97
अन्वयार्थ : यत् = जो छेदनभेदनमारणकर्षण वाणिज्य = छेदने, भेदने, मारने, शोषण अथवा व्यापार, चौर्यवचनादि = चोरी आदि के वचन हैं तत् सावधं = वे सब पापयुक्त ( वचन हैं ) यस्मात् = क्योंकि ये प्राणिवधाद्याः प्रवर्तन्ते = प्राणीहिंसा ( आदि पापरूप) प्रवृत्त करते हैं
Visit us at http://www.vishuddhasagar.com
Copy and All rights reserved by www.vishuddhasagar.com For more info please contact : akshayakumar_jain@yahoo.com or pkjainwater@yahoo.com