________________
[ २९
मन्त्रराजरहस्यम् । पोडशस्तुतिपदीपूर्व देवाद्रिपञ्चकरहस्यम् ।।
प्रथमं विद्यापीठम् । अथ पोडशस्तुतिपूर्वप्रस्थानपट्कसर्वपदैः। कल्याणत्रिकरूपं ध्यानं यत् तदधुना वक्ष्ये ॥ . "जिण-ओहि-परमोही तहणताणंतओहिजिणे। केवलि - भवत्यकेवलि-अभवत्थ य केवलीण च ॥ "चउदस दसपुच्चीणं इकारसअंगि-कुट्टयुद्धीणं । वीयाइमबुद्धीणं तहुग्गतवचरणचारीणं ॥ "गोयमसामिस्स महादाणस्स सुहम्मसामिणो तह य । सोलसपयाण पुचि नायब्यो नमो सदो ॥ "एएसि सव्वेसिं एवं काउं अहं नमोकारं । जमियं विजं पउंजामि सा मे विजा 'पसिझउ स्वाहा ॥"
॥ इति प्रथमं विद्यापीठम् ॥
२९३
द्वितीयमुपविद्यापीठम् । "ॐ इरिइरिकालि किरिकिरिकालि पिरिपिरिकालि गिरिगिरिकालि । सिरिसिरिकालि हिरिहिरिकालि आयरियकालि स्वाहा ॥ २९४ समवसरणे पूजा, उच्छीर्षके स्वप्नं शुभाशुभोपदेशः ।। "पणवो नमो भयवओ वाहुबलिस्सेह पण्णसमणस्स। ॐ वग्गु वग्गु निवग्गु सुमणे सोमणसे महु तहा महुरे " २९५
॥ इति द्वितीयमुपविद्यापीठम् ।।
1 पउजे J । पसीपउ J4