________________
लघुविद्यानुवाद
६४३
-
ज्येष्ठानक्षत्रे मधूक, निव, कपिथ, वदा सगृह्य य स्पर्शते सवश्यो भवति । मूलन क्षत्रे खदीर वदाय हस्य गृहे ध्रियते सवश्यो भवति । पूर्वाषाढा नक्षत्रे अमिलोडवदा अजाक्षिरेण सह यः पिवतित्तस्य वातरोगनाश यति । उत्तराषाढा नक्षत्रे मदारक वदाहस्ते वध्यते सर्व जनप्रियो भवति । श्रवणनक्षत्रे कमोलिवदाहस्ते वध्वा सर्वेषा विष नाशयति । धनिष्ठा नक्षत्रे बबूल वदा कटि वध्वा हरिषा (बवासिर) नाशयति ।
शतभिखा नक्षत्रे ककोलिका वदा अजाक्षीरेण सहपीवेत् कुष्टयाति । इसी नक्षत्र मे शखपुष्पी मूल उत्तराभिमुखी भूयोत्पाट्यते पीष्यये स्त्री रितुकाले दिन ३ क्षीरेण सहपीवति सा स्त्री पुरुष सग मे गर्भवति भवति ।
पूर्वाभाद्रपद नक्षत्रे चपकवदा (चपा) सगृह्य तिलक कृत्वा य इच्छति तभवति । उत्तराभाद्रपद नक्षत्रे पलासवदा (ढाक) सगृह्य क्षीरेण सहपीवति वध्या पुत्र प्रशवति । रेवति नक्षत्रे अश्वत्थ वदक सगृह्य हस्ते वध्वा लोकेश्वर पुत्र जनयति ।
॥ इति । ॥० ॥
अथ कलकोशं प्रवक्ष्यामि
धन्वंतरी कत श्वेत् अपराजिता, मूलं नाश्यदेयं सर्वग्रहं नाशयति । वंध्या ककोडी मूलं तंदुलोद केनसहा पोषयेत् सर्वविषं नाशयति । श्वेतगिरि करिणकामूलं नाश्यदेयं शिरोरोग नाशयति । मयुरशिखा मूलं कर्णेविध्वा चक्षुरोगं नाशयति । अपामार्ग मूलं भृगराज संयुक्त हस्तेवध्वा सर्व जनप्रियो भवति । शरपंखा मूलं हस्ते वध्वा सर्व ज्वरं नाशयति ।