________________
१३६ ]
र भैरव पद्मावती कन्प
अथ चक्रेश्वरो शतम्
चक्रेश्वरी चमूश्चिंता, चापिनी चपलानिका । चन्द्रलेखा चन्द्रभागा, चन्द्रिका चन्द्रमण्डला ॥ १ चन्द्रकांति चन्द्रमश्री, चन्द्र मण्डलचर्तिनी । दतु समुद्र पारांता, चतुराश्रम याखिनी ॥२॥ चतुर्मुखो चन्द्रमुखी, चतुर्वर्ण फळप्रदा । चिस्तस्वरूपा चिदानन्दा, चिरा चिन्तामणिः पहा ॥ ३ ॥ चन्द्रहासा च चामुण्डा, चिंतना चौरवचिनी । चैत्यप्रिया चैत्यलीना, चिंतनार्थ फलप्रदा ॥ ४ ॥ हीरूपा हसगमनी, हाकिनी हिंगुलाहोता । हलाहल धाराहारा, हसनर्णा च इदा ॥ ५ ॥ हिमानी हरिता हीरा, हर्षिगी हरिमदिनी । गौपिनगौरगीता च, दुर्गा दुर्ललिता दरा ॥ ६ ॥ दामिनी दीर्घिका दुःखा, दुर्गमा दुर्लभो दया । द्वारिका दक्षिणा दीक्षा, दक्षा दीक्षा तिपूजिता ॥ ७ ॥ दमयन्ती दानयन्ती, दीतिप्ति दिवागतिः । दरिद्रहा वैरि दूरास, दादुर्गविनाशिनी ॥८॥ दर्पहा दैत्यदासा च, दर्शनी दर्शनप्रिया । वृषप्रिया च वृषभा, वृषारूढा प्रबोधिनी ॥९॥ सूक्ष्मा सूक्ष्म गति लक्ष्णा, धनमाला धनद्यति । छाया छान छवि डीरा श्रीरादा धतरपनी ।। १० ।।