________________
भैरव पद्मावती कल्प (प्र
कलिना कुन्दपुष्पा भा, कुटारगवाहिनी । कलिप्रिया कामना च, कमठोपरि शायिनी ॥ १० ॥
कमठोरा कठिना क्रूरा, कन्दला कडीप्रिया । क्रोधनीकोधरूपा च क्रूहूचाकार नर्तिनी ॥ ११ ॥
"
कांयोजिनी कांडरूपा, कोदण्डकरधारिणी ।
क्रुद्ध क्रीड़वती क्रीड़ा, कुमारानन्ददायिनी ।। १२ ।।
"
कमलाशना केतकी व केतुरूपा कुतूहला । कोपिनी कोपरूपा च कुसुमावासवासिनो ॥ १३ ॥
इति कामदा शतं ॥ ५ ॥
[ १३१