________________
सत्तमस्स अस्स
6 "हं भी कामदेवा जाव* जीवियाओ ववगविज्जसिर""। तं तुमं तेणं देवेणं एवं वृत्ते समाणे अभौर जावां विहरसि ॥ एवं वनगरहिया तिमि वि उवसम्गा तहेव पडिउच्चारेयव्वा' जाव! देवा. पडिगा ॥ “से नूणं कामदेवा अढे ९ समढे"!।
"हन्ता, अत्यि” ॥ ११८॥
"अज्जो" इ समणे भगवं महावीरे बह वे समणे निग्गन्ये य३ निग्गन्धौरा य आमन्तेत्ता एवं वयासी। "जइ ताव, अज्जो,५ समणेवासगा गिहिणा६ गिहिमज्झा वसन्ता दिब्वमाणुसतिरिक्वजाणिए उवसग्गे सम्म सहन्ति जाव अहियासेन्ति, सक्का * See the supplement in $ 95. + See the supplement in896. | The reference is to $ $ 97, 98, etc. S See footnote s on page ५४.
१ D E G जीवायो। २ D ववरोविज्जासि, F ववरोवेति । ३ A B F G H om. ४ A B F om. ५A B G विहरति ।
BH रहिदा, F सहिता। ७ Gadds अालावगा। CA B तं चेव । ६F • उच्चारियव्वा (see Hem. III, 157), G only उच्चारेयव्वा । १० E F पडिगया, H गते, G pref. ति। ११ F कामदेवे। १२ A B F G अत्ये समस्ये। १३ AG om., B वि । १४ F आमंतित्ता । १५ B अज्जा । १६ BG om. १७ E गिह; A B F मज्भ। १८ BEH समं। १६ A सहसि, B DH सहति, E F G सहइ। २० A यांसेत्ति, B I यांसित्ति, D यासेति, E F यासे इ, G यासेय ।