________________
सत्तमस्म अङ्गस
२ त्ता पोसहसालाश्री पडिणिक्वमइ, २त्ता दिव्वं हत्थिरूवं विप्पजहइ, २त्ता एगं महं दिव्वं सप्परूवं विउव्वइ, उग्गविसं चण्डविसं घोरविसं महाकायं मसीमूसाकालगं नयणविसरोसपुरणं अञ्जणपुञ्जनिगरप्पगासं रत्तच्छं लोहियलायणं जमलजुयलचञ्चलजीह धरणीयलवेणिभूयं उक्कडफुडकुडिलजडिलककसवियडफडाडावकरणदच्छं ॥१०७॥
लोहागरधम्ममाणधमधमेन्तघोसं अणागलियतिब्वचण्डरोसं सप्परूवं विउव्वइ, २ त्ता जेणेव पोसहसाला जेणेव कामदेवे समणवासर१९, तेणेव उवागच्छइ, २ त्ता कामदेवं समणेवासयं एवं वयासी। "हंसा कामदेवा समावासया, जाव न भजेसि,१२
* Supply the rest from $ 95.
RA BF निक्खमह । २ So C and comm.: but A B D E F दिट्टीविसं instead of चंडविसं घोरविसं। ३So DE; but A B कालगयं, F कालगतं। ४ F निग्गर । ५ D E रत्तत्य, A BF रत्तच्छलो। ६ D E जमलज यलं चं०। ७DE धरणि; DE भूगं। CD E F जटिल; D E विश्व० for वियड०; D °वच्छं; E ०दत्यं । A धमधमित०, B °धमिमिंत०, D E
धम्मित०, F धम्मधमिंत०। १० D E om. ११ A B D E om. १२ A BD F भंजसि ।