________________
सत्तमस्स अङ्गस
जेणेव कामदेवे समणोवासए तेणेव उवागच्छद्र, रत्ता कामदेवं समणोवासयं एवं वयासी। "हं भी कामदेवा समणोवासया', तहेव भणदूर जाव* न भजेसि', तो ते अज्ज अहं सेोण्डार गिराहामि, २त्ता पोसहसालारा नौणेमि, २त्ता उ8 वेहासं उविहामि, २त्ता तिक्वहिं दन्तमुसलेहिं पडिच्छामि, रत्ता अहे धरणितलंसि तिक्त्तो पाएसु लेालेमि, जहाणं तुम अट्टहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि९” ॥ १०२॥
तर णं से कामदेवे समणोवासर तेणं देवेणं हत्यिरूवेणं एवं वुत्ते समाणे, अभीए जावा विहरई ॥ १०३ ॥
तए णं से देवे" हत्यिरूवे कामदेवं समणोवासयं अभीयं जावा विहरमाणं पासइ, २त्ता दोचं५ पि
* See the rest in $ 95. + Supply the rest from $ 96.
१ A D E om. २ A B D E H om. ३ G on. तहेव भनाई। ४ A B G H भंजसि । ५ F G यज्जेव । ६ F सुंडाए । ७ DEH गेमहामि । CF विहासि, H विहासं| D E जया। १० F विसट्टे। ११ A विज्जसे, D E G विवरो० । १२ D E I for तर णं । १३ A D E G H दिव्वेणं, B देब्वेमां, F दिबेणं । १४ A D E F G H दिव्वे, B देवे। १५ F दुच्चं ।