SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ दुराग्रहध्वान्तविभेदभानो हितोपदेशामृतसिन्धुचित्त । मन्देहसन्दोहनिरामकारिन् जिनोकधर्मस्य धुरन्धरोऽसि ॥ १ ॥ अज्ञानतिमिरभास्करमज्ञाननिवृत्तये सहृदयानाम् । आहततत्त्वादशं ग्रन्यमपरमपि भवानकृत ॥२॥ श्रानन्दविजय श्रीमन्नात्माराम महामुने । मदीयनिखिलप्रश्नव्याख्यातः शास्त्रपारग ॥३॥ कृतज्ञताचिहमिदं ग्रन्थसंस्करणं कृतिन् । यत्नसम्पादितं तुभ्यं श्रद्धयोत्सृज्यते मया ॥ ४ ॥ । कलिकातायाम् २२ अप्रिल १८६०
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy