________________
दुराग्रहध्वान्तविभेदभानो हितोपदेशामृतसिन्धुचित्त । मन्देहसन्दोहनिरामकारिन् जिनोकधर्मस्य धुरन्धरोऽसि ॥ १ ॥
अज्ञानतिमिरभास्करमज्ञाननिवृत्तये सहृदयानाम् । आहततत्त्वादशं ग्रन्यमपरमपि भवानकृत ॥२॥
श्रानन्दविजय श्रीमन्नात्माराम महामुने । मदीयनिखिलप्रश्नव्याख्यातः शास्त्रपारग ॥३॥
कृतज्ञताचिहमिदं ग्रन्थसंस्करणं कृतिन् । यत्नसम्पादितं तुभ्यं श्रद्धयोत्सृज्यते मया ॥ ४ ॥
। कलिकातायाम्
२२ अप्रिल १८६०