________________
प्रथममध्ययनम्।
किम्भूताया : भार्यायाः। खस्येति गम्यते । एतदेव स्पष्टयत्राह अवशेषं तइज । मैथन विधिं तत्प्रकारं तत्कारणं वा । दुव्याख्या तु नवत्य त्ति, अन्यत्र तां वर्जयित्वेत्यर्थः ॥
॥१७॥ हिरवं ति रजतम् । सुवर्ण प्रतीतम्। विधिः प्रकारः । जन्नत्य ति ननैव करोमोच्छां हिरण्यादौ, अन्यत्र चतसृभ्यो हिरण्यकोटीभ्यः, ता' वर्जयित्वेत्यर्थः । श्रवसेमं ति शेषं तदतिरिक्तमित्येवं सर्वत्रावसेयम्॥
॥ १८ ॥ खेतवत्य त्ति दह क्षेत्रमेव वस्तु क्षेत्रवस्तु । ग्रन्थान्तरे तु क्षेत्रं च वास्तु च ग्टई क्षेत्रवास्तु इति व्याख्यायते ॥ नियत्तणसदएणं ति निवर्त्तनं भूमिपरिमाणविशेषो देशविशेषप्रसिद्धः, ततो निवर्तनशतं कर्षणीयत्वेन यस्यास्ति तन्निवर्त्तनशतिक ९, तेन ॥
॥२०॥ दिमायत्तिएहि ति दिग्याचा देशान्तरगमनं प्रयोजनं येषां तानि दिग्यात्रिका नि, तेभ्यो ऽन्यत्र ॥ संवाहणिएहिं ति संवाहनं क्षेत्रादिभ्यस्तुणकाप्टधान्यादेर्टहादावानयनं, तत्प्रयोजनानि मांवाहनिकानि, तेभ्यो ऽन्यत्र ।।
॥ २९ ॥ वाहणेहि ति यानपात्रेभ्यः ।।
॥२२॥ उवभोगपरिभोग त्ति उपभुज्यते पौनःपुन्येन सेव्यत इत्य. पभोगो भवनवसनवनितादिः । परिभुज्यते सकृदासेव्यत इति परिभोग थाहारकुसुमविलेपनादिव्यत्ययो १ व्याख्येय इति ॥ उल्लणियत्ति
१e एसत्येति । २aहिरन्न । ३ ८ नन्नत्यं ति, e पण येति । ४ce तां । ५ com.
मतकं। 9ae दिमाजनिएहिं । ८ace मवह | सांवनिकानि.. संवहनिकानि। १० a बहणेरिं। ११० विलेपनादिव्यत्ययो। १२ वा बास्येय। १३ । उझिविग, c उन्नणिग, e उझिणग।