________________
C
॥ सप्तमाङ्गस्य विवरणम् ॥
प्रथममध्ययनम्।
श्रीवर्द्धमानमानम्य व्याख्या काचिद्विधीयते। ।
उपासकदशादौनां प्रायो ग्रन्थान्तरेविता ॥ ... तत्रोपामकदशाः सप्तममङ्गम् । इह चायमभिधानार्थः । उपासकानां श्रमणोपासकानां सम्बन्धिना ऽनुष्ठानस्य प्रतिपादिका दशाध्ययनरूपा उपासकदशाः। बहुवचनान्तमेतद्न्यनाम । श्रासां च सम्बन्धाभिधेयप्रयोजनानि नामान्वर्थसामर्थ्य व प्रतिपादितान्यवगन्तव्यानि३ । तथा हि । उपासकानुष्ठान मिहाभिधेयं, तदवगमश्च श्रोतृणामनन्तर प्रयोजनं, शास्त्र कृतां तु तत्प्रतिबोधन मेव तत्, परम्पर प्रयोजनं तभयेषामप्यपवर्गप्राप्तिरिति । सम्बन्धस्तु विविधः शास्त्रेस्वभिधीयते। उपायो पेयभावलक्षणो गरुपर्वक्रमलक्षणश्च । तत्रोपायोपेयभावल क्षण: शास्त्रनामान्वर्थममये नवामामभिहितः । तथा हि। दरं शास्त्रमुपाय एतत्साध्योपामकानुष्टानावामश्वोपेयमित्युपायोपेयभावलक्षण: मम्बन्धः । गुरुपर्वक्रमल क्षणं तु मम्बन्ध साक्षादर्शयन्नाह ।।
॥ १,२ ।। तेणं कलेणं तेर्ण समएणमित्यादि । सर्व चेदं ज्ञाता
१ce मतमाङ्गम्। Re has दशा दगाध्यनरूपा। २ a •पादितामेव गन्न। ४ विधा। ५.ce सम्बन्धः। aom. वेण समरणं ।।
...