________________
वेहा
[ २३५ ]
. संचा
.
वेहास (विहायस्), "सं $ १०२,१ ० ५। भवति), ११३ (ट" ६ २), ११६, वोच्छेय (व्यवच्छेद), "ए 5 ४५ । १०४ । पालिभाषायामपि तदेव ब्ब (इव), 5६४ (ट” ४८); व व शब्दरूपं दृश्यते ॥ इति ट्र"।
सक्कारणिज्ज (सत्कारणीय'), "ज्जे 5
१८७ ; / सक्कारे इति द्र”। स (स, सह इत्यर्थे ), 6 १० (सकारेण्ट मक्कारे (सत्कारय नामधातुः), "रे
इति पदे), १६६ ( सखिविणं इति ६ (ट" २८)। पदे), इत्यादि।
सखिसिणियाई, खिडिणिय इति द्र"। म (सत्, व्यञ्जने परे तद्दाञ्जनान्त एव सखिविणौं, खिविणौ इति द्र"।
भवति), सक्० 5६६ (४" २६), सगड (शकट). "ड. 5२० । १८७ (सक्कारे इति ट्र"); सप्० सग्ग (स्वर्ग), "ग्ग • ६६५ (ट" ५१).
२१८ (ट' १३०, सप्यह इति २४६ ; "ग्गेण 5२४६ । ट्र"); सब्० ८५ (सबभूय इति सप्प (सङ्कल्प), "प्पे 5६६ (४” २७॥ ट्र"); सन्त इति ट्र"।
| मङ्का (शङ्का).४४ । स (स्व), स. ८ (० मयण ० इति पदे), मयि (शशित), "ए 5 ८६. १७० ।
१६ (मदार० इति पदे), इत्यादि । सङ्घ (सङ्ख, श्रावकस्य नाम),"सगे 6 ११६ । मायो १२६, १३४, १३५, १३८, सङ्कवण (शङ्खवन, उद्यानस्य नाम), "णे १४०, १४७, १५६.१५८,१६ १. ० १५५ ।
१६०, २२, २३० ।। मवित्त (सकिन), "त्त० ६७६ । मद (म्मति), "दु. ५०. ५३ ।। | मङ्गोवेमाण (सङ्गोपयन्त्), "णे 6 सय (शनिक), "एणं १९ । २१८ (” १२९)। सए, मय इति ट्र"।
मद्ध' (मङ्घ), "ड्व ० ६२१४ । सकस (मकांस्य),"मायो २३२.२३ ५। मवयण ( मङ्घतन, संहनन इत्यर्थे), सक्क (गक्र), "के ११३ (ट" ६१); "णे ७६ ।
"कम्म १ १ १३ (” ६२); "कंसि / संचाय ( शक् इति धात्वर्थे, प्राकृत 5 ११३ (” ६१)।
एव दृश्यते), "एदू (शक्नोति) ६ १ ० १, मक्का (शक्यम्, अव्ययशब्द एवास्ति चित्र १००, ११२, १७०, ११२;"एमि
पुरुषेषु वचनेषु च तदेकमेव रूपं १२, ६ ६ (ट" २८), ८१, २ १०,