________________
महा
महा
[ २२४ ।
महा
महा
"मं 5 ८४ (ट' ४८); मह च महालिया (महतो), "याए $ ११ । महालय इति ट्र"।
महालय ( महल्लक वा महालक ) महा० (महा०), १०, ७६, १०७, इत्यस्य स्त्रीलिङ्ग महालिया (महा१२४, ११५, इत्यादि।
लिका)। महालय इति द्र" ॥ महाकाय (महाकाय), "यं 5 १०७। महावाड (महावाट), "डं 6 २१८ महागोव (महागोप), "वे 6 २१८ | (ट"१२९)। (४” १२८)।
महाविदेह (महाविदेह), "हे $ ६०, महातव (महातपस्), "वे ७६। १२५, १४४, १५४, १६२, महाधम्मकही ( महाधर्मकथिन् ), 6 २३०, २६६, २७१, २७४ ; २१८ (ट' १३०)।
"हम्मि २७७ । महानिज्जामय (महानिर्यामक), "मए महाविमाण (महाविमान), "एस्स 5 5२१८ (ट' १३३)।
८६, १२४, १४ ४ । महापट्टण (महापट्टन), ०"० 5 महावीर (महावौर), रे 5६, १०, २१८ (प्ट” १३०)।
११, ४४,६०, ६३, ७३, ७५, महाफल (महाफल), "लं ६ १० । ७७, ८६, इत्यादि, "₹ 5 ५८ महामहण (महाब्राह्मण),"णे 6 १८७, (ट” २३, २४, २५), ६२, ७७, १८८, १६३, २१६, २१७,
१२१ ; "रेण 5 ७८, "रेणं २१८ (ट" १२७, १२८)। २, ६१, २ १६ (ट” १३२, १३४); महालय (महन्त, लय इति प्रत्ययः स्वार्थे, "रस्म १२, १३, ५८ (ट" २३, प्राकृत एव दृश्यते), "लए ८४ २४, २५), ६१, ६६ (ट” २८),
"लयंसि २१८ (ट" १३०); मह | ६९, ७६, ७८, ८६, ८७, ६२, च महल्ल च महालिया इति ट्र" । १२७,१४ ५,२ ० ४, २०८, २११, मह इति प्राकृतपदात् ल्ल इति प्रत्यय- २२०, २२३, २६ ०, २७४ । योजनेन महल्ल इति सम्पद्यते, तस्मात् महासत्यवाह (महासार्थवाह), "हे क इति प्रत्यययोजनेन महल्लक इति २१८ (ट" १२९)। पालिभाषाशब्दः, तस्मादेव महालय महासमुद्द (महासमुद्र), "हे 6 २१८ इति प्राकृतभाषाशब्दः । इमे सर्वे (ट” १३१) । प्रत्ययाः स्वार्थ एव प्रयुज्यन्ते ॥ महासयग वा महामायय (महाश
।