________________
[१६६
]
अकारादिवर्णक्रमेण शब्दखचौ। '
अस्मिन् सूचीपत्रे व्यवहृतानि चिहानि ।
द्रव्यम् इति पदस्य मझेपः पृष्ठे इति पदस्थ सङ्क्षपः धातुसूचकं चिहम्
द्र" । "
समामाङ्गसूचकं चिन्हम् सङ्केपसूचकं चिहम्
अम्ग अ (च, धभावसूचको ऽव्ययशब्दस्तस्य च अकम्म (अकर्म), "मेणं 5 १६७ । योजनं संस्कृतरीत्यैव, व्यञ्जने परे अ, अकरण्या (अकरणता),०"णया : ५ ३ । खरे परे तु अण् इति भवति), अ० अकाल (अकाल), "ले ६५, १०२, ६२५५ (श्रसमाहिपत्ता इति पदे), १०८, १२६, १३५, १४०, इत्यादि ; अण्. 5 ८१ (अणभि- १५८,२०० ।
योण्णं इति पदे), इत्यादि। अक्कार (साकार), "र० १६६अदक्कम ( अतिक्रम), "मे 5 ४७, १६६, १६८।
अक्खुभिय (चक्षुभित), "भिए 5 ८६ । अदूर (अतिदूर), "रे २०८। अगरु (गुरु), "रु० २९, ३२ । अदभार (अतिभार), "र ४५।। अग्ग (अग्र), अग ०6 ८४, ८५, १ ० १ । अयार (अतिचार), "रा ६ ४ ४-५७। अग्गो (अग्रतः), १२६, १३२, प्रदरित्त (अतिरिक्त), "ने 5 ५२।। १३४, १३५, १३८, १४०, १४०, अवाय (अतिपात), "वाय ०६ ४५; १२०, २३० । "वायं । १३ ।
अग्गहत्य (अग्रहस्त), "त्या ८४ | अकन्त (अकान्त), "नहिं २५६। अग्गजौह (याजिक), ०"हे 5 ६५ ।
23