________________
उवासगदसाणं सत्तमं यजयणं ।
बहहिं अद्वेहि य जाव वागरणेहि य चाउरन्तारा संसारकन्ताराबा साहत्यिं नित्यारे । से तेणद्वेणं, देवाणुप्पिया, एवं वुच्चइ समणे' भगवं महावीरे महाधम्मकहीं। आगए णं, देवाणु प्पिया, इह' महानिज्जामए” ॥ " के णं, देवाणु प्पिया, महानिज्जामए ?” ॥ “समणे भगवं महावीरे' महानिज्जामर” ॥ “से केणटेणं ?" " एवं खलु, देवाणुप्पिया, समणे भगवं महावीरे संसारमहासमुद्दे बहवे जीवे नस्समाणे विणस्समाणे वुडमाणे निवुडमाणे उप्पियमाणे २ धम्ममईए१२
* Supply the rest from $ 174,
१ G चाउरंतसंसार०। २ B D E F G साहत्यि! ३ A नित्यारेति। ४ D only तेणं । ५A B F G om. from समणे dourn to धम्मकही । ६ F adds here the numeral ४ | ७ G om. CD E F read से केणडेणं । A B D E G om. १० A B संसारे समुद्दे। ११ A B F add जाव विल प्यमाणे, D
E read विण जाव विलप्रमाणे, G only जाव विलप्रमाणे om. विण ; the Tords जाव विलप्रमाणे are quite out of place here ; see note to the translation. १२ G उप्पयमाणे । १३ D E मइए, F •मए ।