________________
उवासगदसाणं सत्तमं यज्झायणं । १२६ विलुप्पमाणे धम्ममरणं दण्डेणं सारक्खमाणे सङ्गोवेमाणे, निव्वाणमहावार्ड' साहत्यिं सम्पावेइ। से तेणटेणं, सद्दालपुत्ता, एवं वुच्चइ समणे भगवं महावीरे महागावे । आगए णं, देवाणुप्पिया', इहं महासत्यवाहे”॥
“के णं, देवाणुप्पिया, महासत्यवाहे ?” ॥
“ सदालपुत्ता, समणे भगवं महावीरे१२ महासत्यवाहे३"॥
“से केणद्वेणं ?" ॥
“एवं खलु, देवाणु प्पिया, समणे भगवं महावीरे संसाराडवीर बहवे जीवे नस्समाणे विणस्समाणे १५ जाव* विलुप्पमाणे५ धम्ममरणं' पन्येणं'६ सारक्व
* Supply the rest from the preceding portion of the paragraph.
2G धम्मरणं । २G संरक्खमाणे। ३G om. ४G महावाडए। ५ B सहत्यिं, G साहत्यि। ६A BD G only तेणं । ७A B D E om. E F माहागोवे; this word is throughout indifferently spelled महागोवे or माहागोवे ; F adds here the numeral २। ६ D E om. १० E F G से केणटेणं । ११. F om. देवा महा। १२ A B DE G om. १३ A B DF G read जाव सत्यवाहे। १४ A B G om. १५ A B F G add उम्मग्गपडिवन्ने, which does not suit the context and has probably got in from the subsequent portion of the paragraph. १६ F G पयेणं ।
18