________________
उवासगदसाणं सत्तमं अभयणं ।
छारेण य करिसेण य एगया' मोसिज्जइ, रत्ता चक्के आरोहिज्जई'; तओ बहवे करगा य जाव* उट्टियात्रा' य कज्जन्ति” ॥ १६७॥
तए णं समणे भगवं महावीरे सद्दालपुत्तं आजीविवासयं एवं क्यासी। “सद्दालपुत्ता, एस णं कोलालमण्डे किं उट्ठाणेणं जाव' पुरिसकारपरक्कमेणं कज्जन्ति, उदाहु अणुट्ठाणेणं जाव' अपुरिसकारपरकमेणं कजन्ति”? ॥१६८॥
तए णं से सद्दालपुत्ते आजीविओवासए समणं भगवं महावीरं एवं वयासी। “भन्ते, अणुदाणेणं जावा अपुरिसक्कारपरकमेणं, नत्यि उट्ठाणे इ वा
* Supply the rest from § 181. + Supply the rest from $ 166.
१ G कर सेण। २ D E एगयो। ३ So F, A G मासिज्जइ, B भीसज्जति ; D E मिसिज्जइ ; A B add ए after it. ४ A ग्रारोभिज्जति, BG चरुभिज्जइ, D E F ग्राणहिज्जह। ५ Fउदयायो। ६ B pref. से। ७D om. CA B F read पुतस्त वासयम । ६F पुरिसका । १० G om. ११ So A B G; but F समणे भगवं महावीरे एवं वयासी, D E समोणं भगवया म० एवं वयासी ; perhaps the full reading should be समणेणं भगवया म० एवं वत्ते समाणे समणं ३ एवं वयासी । १२ F अपरिसका।