________________
उवासगदसाणं छ8 अभयणं । १०१ “कुण्डकोलिया” इ समणे भगवं महावीरे कुण्ड कालियं समोवासयं एवं वयासी। “से नूणं, कुण्डकालिया, कल्लं तुब्भरे पुवावरणहकालसमयंसि' असोगवणियाए एगे देवे अन्तियं पाउब्भवित्था । तर णं से देवे नाममुदं च तहेवर जाव* पडिगए। से नूणं, कुण्डकालिया, अढे समडे " ।
"हन्ता, अत्यि”। "तं धन्ने सि णं तुम, कुण्डकोलिया, जहा कामदेवो ॥ १७३॥
"अज्जो” ६१९ समणे भगवं महावीरे१२ समणे१२ निग्गन्ये य निग्गन्धीओ य आमन्तित्ता५ एवं वया
* Supply the whole account from $S 166-170. + Supply the full address from $ 113, mutatis mutandis.
१E कुंड कालिए ति। २ A B D E om. ३ So G; but A B F तुम्भ, D E तुब्भे, see note to translation. ४ A पुव्वावरणहे का०, F पुवावरणहं का० । ५ F adds उत्तरिज्जगं च । ६ D E तं चेव । ७ A B F अत्ये समत्ये। CA B D E धमे, see Hem. II, 184. E A B D E om. १० A D E कामदेवे । ११ A BD E F ति । १२ A BE om. १३ So A, but B D E F समणा। १४ So G, but A B D E F निग्गया । १५ A B ग्रामंतेत्ता।
14