________________
उवासगदसाणं छ8 अज्झयणं ।
१६
तर णं से कुण्डकालिए समणावासए तं देवं एवं वयासी । “जइ णं, देवा, तुमे इमा' एयारूवा दिव्वा देविड्डी ३* अणुट्ठाणेणं जावां अपुरिसक्कारपरक्कमेणं लद्दा पत्ता अभिसमन्नागया, जेसि णं जीवाणं नत्थि उहाणे इ वा जावा परक्कमे इ वा, ते किं न देवा ?। अहणं, देवा, तुमे इमा एयारूवा दिव्वा देविड्डी ३* उट्टाणेणं जावो परकमेणं लड़ा पत्ता अभिसमन्नागया। तो जं वदसि सुन्दरी णं गोसालस्स मङ्खलिपुतस्स३ धम्मपणत्ती, नत्यि उट्ठाणे इ वा जाव' नियया सव्वभावा, मङ्गली णं समणस्स भगवो महावीरस्म'५ धम्मपणत्ती, अत्यि उहाणे इ
* Supply the rest from $ 167. + Supply the rest from $ 166.
१ वदासी। २ A B D देवाण, E F देवा गा प्पिया, G देवाणं । ३ A B F G om. ४ D E G om. ५ G अभिस् मागया । ६ A B D E F ति । ७F पसिक्कारपरक्कमे । CA DE G ति । EET देवाणप्पिया । १० A B D E F देवाण प्पिया, G देवाणं । ११DE इमे । १२ A reads लड़ा पत्ता तो ३ भंते एव न भवति ; B om. 7fFFATNat; D E read an art for wo yo afho तो। १३ A मखलि०, F मंखली० । १४ A D E F नितिया, B नितया, G नियता । १५ Bom.