________________
उवासगदसाणं पञ्चमं अज्झयणं ।
तर गणं से देवे चुल्लसयगं समणेवासयं अभीयं जाव पासित्ता दाचं पि तच्चं पि तहेव भणइ जावां “ववरोविज्जसि" ॥१६॥
तए णं तस्स चल्लसयगस्स समणवासयस तेणं देवेणं दोचं पि तच्चं पि एवं वुत्तस्स समाणस्म' अयमेयारूवे अज्झत्यिए ४६। “अहो णं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिन्तेइ जाव? कणोयसं जाव आयच्चइ', जात्रा वि य णं इमात्रा मम छ हिरणकोडीओ निहाणपउत्ताना' छ वडिपउत्ताओ छ१२ पवित्यरपउत्तारो, ताना३ वि यणं इच्छइ ममं साओ५ गिहारा नीणेत्ता,६ श्रा
* Supply the rest from $ 96. + Supply the rest from above, $ 153. # Supply the rest from $ 66. $ Suppls the full words from 138.
१E विवरो० । २ B G prefixes से । ३ B • चुल्लसर, F •सए ।
A B D E oin., F वासर । ५ F वुत्ते समाणे। ६ F has both the older form and the modern form 8 of the mumeral figure. 9A B D E G आइंचइ। EA B मम । EE throughout पत्तायो। १० A B D E F om. . ११ DE
G वडि० । १२ A B D E om. १३F ता । १४ DE इच्छेछ । १५ सयायो। १६ D E नीणित्ता ।
13