________________
३८
दीघनिकाये पाथिकवग्गटीका
(४.११९-१२०)
धम्मकायोति वुत्तो''ति सयमेव पुच्छं समुट्ठापेत्वा "तथागतो ही"तिआदिना तमत्थं विस्सज्जेति । हदयेन चिन्तेत्वाति “इमं धम्मं इमस्स देसेस्सामी''ति तस्स उपगतस्स वेनेय्यजनस्स बोधनत्थं चित्तेन चिन्तेत्वा । वाचाय अभिनीहरीति सद्धम्मदेसनावाचाय करवीकरुतमञ्जुना ब्रह्मस्सरेन वेनेय्यसन्तानाभिमुखं तदज्झासयानुरूपं हितमत्थं नीहरि उपनेसि । तेनाति तेन कारणेन एवंसद्धम्माधिमुत्तिभावेन । अस्साति तथागतस्स | धम्ममयत्ताति धम्मभूतत्ता। इधाधिप्पेतधम्मो सेट्ठद्वेन ब्रह्मभूतोति आह “धम्मकायत्ता एव ब्रह्मकायो"ति । सब्बसो अधम्मं पजहित्वा अनवसेसतो धम्मो एव भूतोति धम्मभूतो। तथारूपो च यस्मा सभावतो धम्मो एवाति वत्तब्बतं अरहतीति आह "धम्मसभावो"ति ।
११९. सेटुच्छेदकवादन्ति “ब्राह्मणोव सेट्ठो वण्णोति (दी० नि० ३.११६) एवं वुत्तसेट्ठभावच्छेदकवादं। अपरेनपि नयेनाति यथावुत्तसेट्ठच्छेदकवादतो अपरेनपि पोराणकलोकुप्पत्तिदस्सननयेन | सेट्ठच्छेद...पे०... दस्सेतुन्ति सोपि हि "ब्राह्मणोव सेट्ठो वण्णो, हीना अझे वण्णा''ति, “ब्राह्मणा ब्रह्मनो पुत्ता ओरसा मुखतो जाता ब्रह्मजा'ति (दी० नि० ३.११४) च एवं पवत्ताय मिच्छादिट्ठिया विनिवेठनो जातिब्राह्मणानं सेट्ठभावस्स छेदनतो सेट्ठच्छेदनवादो नाम होतीति दस्सेतुन्ति अत्थो ।
इत्थभावन्ति इमं पकारतं मनुस्सभावं। सामञजोतना हि विसेसे अवतिकृति, पकरणवसेन वा अयमत्थो अवच्छिन्नो दट्टब्बो। मनेनेव निब्बत्ताति बाहिरपच्चयेन विना केवलं उपचारझानमनसाव निब्बत्ता। याय उपचारज्झानचेतनाय ते तत्थ निब्बत्ता, नीवरणविक्खम्भनादिना उळारो तस्सा पवत्तिविसेसो, तस्मा झानफलकप्पो तस्सा फलविसेसोति आह "ब्रह्मलोके विया"तिआदि। “सयंपभा"ति पदानं तत्थ सूरियालोकादीहि विना अन्धकारं विधमन्ता सयमेव पभासन्तीति सयंपभा, अन्तलिक्खे आकासे चरन्तीति अन्तलिक्खचरा, तदञकामावचरसत्तानं विय सरीरस्स विचरणट्ठानस्स असुभताभावतो सुभं, सुभेव तिट्ठन्तीति सुभट्ठायिनोति अत्थो वेदितब्बो ।
रसपथविपातुभाववण्णना
१२०. सबं चक्कवाळन्ति अनवसेसं कोटिसतसहस्सं चक्कवाळं । समतनीति सञ्छादेन्ती विष्फरि, सा पन तस्मिं उदके पतिट्ठिता अहोसीति आह "पतिद्वही"ति ।
38
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org