________________
विसय-सूची
प्रस्तुत ग्रंथ Present Text संकेत-सूची
Ww 2009 ० ०G
my
m m MY MY 3 Vo
m m
चक्करतनपातुभाववण्णना दुतियादिचक्कवत्तिकथावण्णना आयुवण्णादिपरिहानिकथावण्णना दसवस्सायुकसमयवण्णना आयुवण्णादिवड्डनकथावण्णना सङ्घराजउप्पत्तिवण्णना मेत्तेय्यबुद्धप्पादवण्णना भिक्खुनो आयुवण्णादिवड्डनकथावण्णना ४. अग्गजसुत्तवण्णना वासेठ्ठभारद्वाजवण्णना चतुवण्णसुद्धिवण्णना रसपथविपातुभाववण्णना चन्दिमसूरियादिपातुभाववण्णना भूमिपप्पटकपातुभावादिवण्णना इत्थिपुरिसलिङ्गादिपातुभाववण्णना मेथुनधम्मसमाचारवण्णना सालिविभागवण्णना महासम्मतराजवण्णना ब्राह्मणमण्डलादिवण्णना
४४ दुच्चरितादिकथावण्णना
बोधिपक्खियभावनावण्णना ५. सम्पसादनीयसुत्तवण्णना
४७ सारिपुत्तसीहनादवण्णना
30%AMENMAGm < .०
१. पाथिकसुत्तवण्णना
सुनक्खत्तवत्थुवण्णना कोरखत्तियवत्थुवण्णना अचेलकळारमट्टकवत्थुवण्णना अचेलपाथिकपुत्तवत्थुवण्णना इद्धिपाटिहारियकथावण्णना
अग्गजपचत्तिकथावण्णना २. उदुम्बरिकसुत्तवण्णना निग्रोधपरिब्बाजकवत्थुवण्णना तपोजिगुच्छावादवण्णना उपक्किलेसवण्णना परिसुद्धपपटिकप्पत्तकथावण्णना परिसुद्धतचप्पत्तादिकथावण्णना निग्रोधस्सपज्झायनवण्णना ब्रह्मचरियपरियोसानादिवण्णना ३. चक्कवत्तिसुत्तवण्णना
अत्तदीपसरणतावण्णना दळहनेमिचक्कवत्तिराजकथावण्णना चक्कवत्तिअरियवत्तवण्णना
m
) r
My my my
w
२४
४७
२५ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org