________________
( १०.३२८-३२८)
अनुरसतियो एव दिट्ठधम्मिकसम्परायिकादिहितसुखानं कारणभावतो ठानानीति अनुस्पतिट्ठानानि । एवं अनुस्सरतोति यथा बुद्धानुस्सति विसेसाधिगमस्स ठानं होति, एवं "इतिपि सो भगवा" तिआदिना (दी० नि० १.१५७, २५५) बुद्धगुणे अनुस्तरन्तस्स । उपचारकम्मट्ठानन्ति पच्चक्खतो उपचारज्झानावहं कम्मट्ठानं, परम्पराय पन याव अरहत्ता लोकियोकुत्तरविसेसावहं ।
२२८
दीघनिकाये पाथिकवग्गटीका
सततविहारछक्कवण्णना
३२८. निच्चविहाराति सब्बदा पवत्तनकविहारा । ठपेत्वा हि समापत्तिवेलं, भवङ्गवेलञ्च खीणासवा इमिनाव छळङ्गुपेक्खाविहारेन सब्बकालं विहरन्ति । चक्खुना रूपं दिस्वाति निस्सयवोहारेन वृत्तं । ससम्भारकथा हेसा यथा “धनुना विज्झती 'ति । तस्मा निस्सयसीसेन निस्सितस्स गहणं दट्टब्बन्ति आह “ चक्खुविज्ञान दिस्वा" ति । इट्टे अरज्जन्तोति इट्टे आरम्मणे रागं अनुप्पादेन्तो मग्गेन समुच्छिन्नत्ता । नेव सुमनो होति गेहसितपेमवसेनपि । न दुम्मनो पसादञ्ञथत्तवसेनपि । असमपेक्खनेति इट्ठेपि अनिट्ठेपि मज्झत्तेपि आरम्मणे न समं न सम्मा अयोनिसो गहणे । यो अखीणासवानं मोहो उप्पज्जति, तं अनुप्पादेन्तो मग्गेनेव तस्स समुग्घाटितत्ता । ञाणुपेक्खावसेनेव उपेक्खको विहरति मज्झत्तो । अयञ्चस्स पटिपत्तिवेपुल्लप्पत्तिया, पञ्ञावेपुल्लप्पत्तिया वाति आह “सतिया "तिआदि । छळपेक्खाति छसु द्वारेसु पवत्ता सतिसम्पञ्जञ्ञस्स वसेन छावयवा उपेक्खा । आणसम्पयुत्तचित्तानि लब्भन्ति तेहि विना सम्पजानताय असम्भवतो । महाचित्तानीति अट्ठपि महाकिरियचित्तानि लब्भन्ति । सततविहारात ञणुप्पत्तिपच्चयरहितकालेपि पवत्तिभेदनतो । दस चित्तानीति अट्ठ महाकिरियचित्तानि हसितुप्पादवोट्ठब्बनचित्तेहि सद्धिं दस चित्तानि लब्भन्ति । अरज्जनादुस्सनवसेन पवत्ति तेसम्पि साधारणाति ।" उपेक्खको विहरतीति वचनतो छळङ्गुपेक्खावसेन आगतानं इमेसं सततविहारानं “ सोमनस्सं कथं लब्भती "ति चोदेत्वा " आसेवनतो लब्भती" ति सयमेव परिहरतीति । किञ्चापि खीणासवो इट्ठानिट्ठेपि आरम्मणे मज्झत्ते विय बहुलं उपेक्खको विहरति अत्तनो परिसुद्धपकतिभावाविजहनतो, कदाचि पन तथा चेतोभिसङ्घाराभावे यं तं सभावतो इट्ठ आरम्मणं, तत्थ याथावसभावग्गहणवसेनपि अरहतो चित्तं सोमनस्ससहगतं हुत्वा पवत्ततेव, तञ्च खो पुब्बासेवनवसेन । तेनाह " आसेवनतो लब्भती”ति ।
Jain Education International
228
For Private & Personal Use Only
www.jainelibrary.org