________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
(४|३|१) गु० ए । एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् सेकयतो ऽपत्यं सैकयतः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० अ वृद्धिः ऐ
१४४
[ क्षैतयत ] क्षित । क्षितं करोतिक्षितयति णिज्बहुलं०' (३२४१४२) णिच्प्र० । 'त्रन्त्यस्वरादे:' ( ७१४४३) । अलोपः । क्षितयतीति । 'शानशावेष्यति०' (५।२।२०) शतृप्र० अत् कर्त्तर्यनद्भ्यः शब्' (३२४॥७१) शव् । 'नामिनो० ' (४।३।१) गु० ए । ‘एदैतोऽयाय्' (१।२।२३) अय् । 'लुगस्यादेत्यपदे' (२|१|११३) अलुक् । क्षितयतोऽपत्यं क्षैतयतः । 'उसोऽपत्ये' (६।१।२८) अण्प्र० अ वृद्धिः ऐ
[ वाणिजक] वणिज् । वणिजे (गे)व वाणिजक: । स्वार्थे कप्र० ।
[ वालिकाज्य ] वालिका 'ज्यांश् हानी' (१५२४) ज्या वालिकां जिनाति = वालिकाज्य: । 'आतो डोऽहवा वाम:' (५/११७६) उप्र० अ डित्यन्त्यस्वरादे: ' (२|१|११४) अन्त्यस्वरादिलोपः ।
वाणिजः । स्वार्थेऽणप्र० अ वृद्धिः आ वाणिज एव =
[ताययण] तार्क्ष तार्क्षस्यापत्यं वृद्धम् । 'गर्गादिर्यञ्' (६|१|४२) यञ्प्र०य (७|४|६८) अलुक् । तार्क्ष्यस्यापत्यं युवा तार्क्ष्यायण: । 'यञिञः' (६।११५४) आयनप्र० । = 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
द्वयाक्ष्यायण] द्वे अक्षिणी यस्य सः = द्व्यक्षिः । द्वा(द्वय)क्षेरपत्यं वृद्धं द्व्याक्ष्यः । ‘गर्गादेर्यञ्' (६।१।४२) यञ्प्र०य वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । ट्र्याक्ष्यस्यापत्यं युवा = द्वयाक्ष्यायणः । 'यजिज' (६।११५४) आयनणप्र० आयन। 'अवर्णेवर्णस्य' (७|४|६८) अलोपः ।
[ सौवीर ] सुवीरा । सुवीरा देवता अस्य = 'अवर्णेवर्णस्य' (७|४।६८) आलुक् ।
5 भौरिकिगणे वाणिजका । 55 बृहद्वृत्तौ
=
=
++[ व्याक्ष्यायण] त्रीणि अक्षीणि यस्य सः = त्र्यक्षि: । त्र्यक्षेरपत्यं वृद्धं = त्र्यक्ष्यः । 'गर्गादेर्यञ्' (६|१|४२) यञ्प्र०य । वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । त्र्याक्ष्यस्यापत्यं युवा = त्र्याक्ष्यायणः । 'यञिञः ' ( ६ |१| ५४) आयनण्प्र० आयन। 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । यद्वा
[
] तार्क्ष्य 'अयि गतौ' (७९०) अय् । तार्क्ष्याव्यते । अनेन ।
*[ यक्ष्यायण] द्व्यक्षेण अय्यते । 'भुजि - पत्यादिभ्यः कर्माऽपादाने' (५|३|१२८) अनट्प्र० → अन । बाहुलकाद्दीर्घः । द्व्यक्षे साधुः = द्व्यश्यः । 'तत्र साधी' (७|४|१५) यप्र० । 'अवर्णेवर्णस्य' (४६८) अलुक् । अग्रे अयनमण्ड्यते । द्व्यक्ष्यमयनमस्य सः = द्व्यक्ष्यायणः ।
नास्ति । इदमुदाहरणं बृहद्वृत्तौ नास्ति ।
**
** त्र्यक्ष्यायण ] त्र्यक्षेण अय्यते
भुजि - पत्यादिभ्यः ० (५|३|१२८) अनप्र० अन बाहुलकाद्दीर्घः । त्र्यक्षे = त्र्यक्ष्यः । 'तत्र साधी' (७७१/१५) यप्र० । 'अवर्णेवर्णस्य' (७१४२६८) अलुक् । अग्रे अयनमण्ड्यते ।
साधुः त्र्यक्ष्यमयनमस्य सः = त्र्यक्ष्यायणः ।
=
[ औलायन ] ओल। ओलस्यापत्यम् औलायन: । 'नडादिभ्य आयन' (६।११५३) आयनप्र० आयन वृद्धिः औ । ‘अवर्णेवर्णस्य' (७|४|६८) अलोपः ।
=
वृद्धिः । 'अवर्णेवर्णस्य' आयन वृद्धिः । ।
द्व्यक्षायण । ++ बृहद्वृत्तौ
सौवीरः । 'देवता' (६।२।१०१) अण्प्र० अ वृद्धि औ
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (B) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [144]
*
त्र्याक्षायण । इदमुदाहरणं बृहद्वृत्तौ