________________
IV
॥ पुप्फचूलियाओ ॥
66
जइ णं, भन्ते, समणेणं भगवया... " । उक्खेवओ ।
जाव " दस अज्झयणा पन्नत्ता । तं जहा -
सिरि-हिरि - धिइ- कित्तीओ
बुद्धी लच्छी य होइ बोद्धव्वा । इलादेवी सुरादेवी रसदेवी गन्धदेवी य ॥ "
66
" जइ णं, भन्ते, समणणं भगवया जाव संपत्तेणं उवङ्गाणं चउत्थस्स वग्गस्स पुप्फचूलियाणं दस अज्झयणा पन्नन्ता, पढमस्स णं, भन्ते, " । उक्खेवओ । “ एवं खलु, जम्बू
39
॥ १४८ ॥
तेणं कालेणं २ रायगिहे नयरे, गुणसिलए चेइए, सेणिए राया । सामी समोसढे, परिसा निग्गया । तेणं कालेणं २ सिरिदेवी सोहम्मे कप्पे सिरिवाडसर विमाणे सभाए सुहम्माए सिरिंसि सीहासणंसि चउहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं सपरिवाराहिं, जहा बहुपुत्तिया, जाव नट्टविहि उवदंसित्ता पडिगया। नवरं दारियाओ नत्थि । पुव्वभवपुच्छा । " एवं खलु, जम्बू” ॥ १४९ ॥
तेणं काले २ रायगिहे नयरे, गुणसिलए चेइए, जिय