________________
निरयावलियासु [१३३ सोचा निसम्म हट जाव 'हिययाताओ अजाओ वन्दइ नमसइ, २ एवं वयासी-" सद्दहामिणं,अजाओ, निग्गन्थं पावयणं, जाव अब्भुट्ठमि णं, अजाओ, निग्गन्थं पावयणं, एवमेयं, अजाओ,जाव से जहेयं तुम्भे वयह । जनवरं, अजाओ, र?कूडं आपुच्छामि, तएणं अहं देवाणुप्पियाणं अन्तिए जाव मुण्डा पव्वयामि" "अहासुह, देवाणुप्पिए,मापडिबन्धं..." तए णं सा सोमा माहणी ताओ अजाओ वन्दइ, नमसइ, २ पडिविसजेइ ॥१३३॥
तए णं सा सोमा माहणी जेणेव रटुकूडे, तेणेव उवागया करयल°...एवं वयासी-" एवं खलु मए, देवाणुप्पिया, अजाणं अन्तिए धम्मे निसन्ते । से वि य णं धम्मे इच्छिए जाव अभिरुइए । तए णं अहं, देवाणुप्पिया, तुब्भेहिं अब्भगुन्नाया सुन्वयाणं अजाणं जाव पव्वइत्तए" ॥ १३४ ॥
तए णं से रटुकूडे सोमं माहणि एवं वयासी-" मा णं तुमं, देवाणुप्पिए, इयाणि मुण्डा भवित्ता जाव पव्वयाहि । भुजाहि ताव देवाणुप्पिए, मए सद्धि विउलाई भोगभोगाई, तओ पच्छा भुत्तभोई सुव्वयाणं अजाणं अन्तिए मुण्डा जाव पव्वयाहि " ॥ १३५॥
तए णं सा सोमा माहणी ण्हाया जाव सरीरा चोडियाचक्कवालपरिकिण्णासाओ गिहाओपडिनिक्खमइ।२ विभेलं संनिवेसं मझमज्झेणं जेणेव सुव्वयाणं अजाणं उवस्सए, तेणेव उवागच्छइ । २ सुव्वयाओ अजाओ वन्दइ नमंसह पज्जुवासइ । तए थे ताओ सुव्वयाओ अजाओ सोमाए माहणीए विचित्तं केवलिपन्नत्तं धम्म परिकहेन्ति जहा जीवा बज्झन्ति।तए णंसासोमामाहणी सुव्वयाणं अजाणं अन्तिए