________________
५२
निरयावलियासु सुव्वया अजा, तेणेव उवागच्छइ । २ सुव्वयाओ अजाओ वन्दइ नमसइ । २ एवं वयासी-"एवं खलु, देवाणुप्पिया, सुभद्दा सत्थवाही ममं भारिया इट्टा कन्ता, जाव मा ण वाइया पित्तिया सिम्भिया संनिवाइया विविहा रोयातङ्का फुसन्तु । एस णं, देवाणुप्पिया, संसारभउव्विग्गा, भीया जम्ममरणाणं, देवाणुप्पियाणं अन्तिए मुण्डा भवित्ता जाव पव्वयाइ । तं एयं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि । पडिच्छन्तु णं, देवाणुप्पिया, सीसिणिभिक्खं ।" "अहासुहं, देवाणुप्पिया, मा पडिवन्धं करेह "॥ ११९ ॥ - तए णं सा सुभद्दा सत्थवाही सुव्वयाहिं अजाहिं एवं बुचा समाणी हट्टा २ सयमेव आभरणमल्लालंकारं ओमुयइ। २ सयमेव पञ्चमुट्ठियं लोयं करेइ । २ जेणेव सुब्वयाओं अजाओ, तेणेव उवागच्छइ । २ सुव्वयाओ अजाओ तिक्खुत्तो आयाहिणपयाहिणणं वन्दइ नमसइ । २ एवं वयासी-"आलित्ते णं भन्ते ..." । जहा देवाणन्दा तहा पव्वइया जाव अजा जाया गुत्तबम्भयारिणी॥ १२०॥ . तए णं सा सुभद्दा अजा अन्नया कयाइ बहुजणस्स चेडरूवे संमुच्छिया जाव अज्झोववन्ना अब्भङ्गणं च उव्वट्टणं च फासुयपाणं च अलत्तगं च कङ्कणाणि य अञ्जणं च वण्णगं चचुण्णगं च खेल्लणगाणि य खजल्लगाणि य खीरं च पुष्पाणि य गवसइ, गवेसित्ता बहुजणस्स दारए वा दारिया वा . कुमारे य कुमारियाओ य डिम्भए डिम्भियाओ य, अप्पेगइयाओ अब्भङ्गेइ, अप्पेगइयाओ उव्वट्टेइ, एवं फासुयपाणएणं पहावेइ, पाए रयइ, ओढे रयइ, अच्छीणि अओइ, उसुए करेइ, तिलए करेइ, दिगिंदलए करेइ, पन्तियाओ करेइ, छिजाई.