________________
निरयावलियासु
[१०३
पायवे, तेणेव उवागच्छसि, २ किढिणसंकाइयं जाव तुसिणीए संचिट्ठसि । तए णं पुव्वरत्तावरत्तकाले तव अन्तियं पाउब्भवामि, 'हं भो सोमिला, पव्वइया, दुप्पव्वइयं ते, तह चेव देवो नियवयण भणइ जाव, पञ्चमदिवसम्मि पुव्वावरण्हकालसमयसि जेणेव उम्बरपायवे, तेणेव उवागए किढिणसंकाइयं ठवोस, वेई वड्डइ, उवलेवणं संमजणं करेइ, २ कट्ठमुद्दाए मुहं वन्धइ, २ तुसिणीए संचिट्ठसि । तं एवं खलु, देवाणुप्पिया, तव दुप्पव्वइयं" ॥ १०३ ॥
तए णं से सामिले तं देवं एवं वयासी-" कह , देवाणुप्पिया, मम सुपव्वइयं ?" तए णं से देवे सोमिलं एवं वयासी-" जइ णं तुम, देवाणुप्पिया, इयाणिं पुव्वपडिवन्नाई पञ्च अणुव्वयाई सयमेव उवसंपजित्ताणं विहरसि, तो णं तुज्झ इयाणि सुपन्वइयं भवेजा।" तए णं से देवे सोमिलं वन्दइ नमसइ, २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए । तए णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुवपडिवन्नाई पञ्च अणुव्वयाई सयमेव उवसंपजित्ताणं विहरइ ॥ १०४॥ . तए णं से सोमिले बहि चउत्थछट्टट्ठम जाव मासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पाणं भावेमाणे बहूई वासाई समणोवासगपरियागं पाउणइ । २ अद्धमासियाए संलेहणाए अत्ताणं झूसेइ।२ तीसं भत्ताइ अणसणाए छेएइ। २ तस्स ठाणस्स अणालोइयपडिकन्ते विराहियसम्मत्ते कालमासे कालं किच्चा सुक्कवडिंसए विमाणे उववायसभाए देवसयणिजंसि जाव ओगाहणाए सुक्कमहम्गहत्ताए उववन्ने ॥१०५॥