SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ निरयावलियासु [९९ दुपव्वइयं ते " । तर णं से सोमिले तस्स देवस्स दोच्चं पि 'तच्च पि एयमहं नो आढाइ, नो परिजाणइ, जाव तुसिणीए संचिट्ठर । तए णं से देवे सोमिलेणं माहणरिसिणा अणाढाइजमाणे जामेव दिसिं पाउन्भूए तामेव जाव पडिगए। तए गं से सोमिले कलं जाव जलन्ते वागलवत्थनियत्थे काढणकाइयगहियग्गिहोत्तभण्डोवगरणे कट्टमुद्दाए मुहं बन्धइ । २ उत्तराभिमुहे संपत्थिए ॥ ९९ ॥ ४४ तर णं से सोमिले बिइयदिवसति पुव्वावरण्हकाल समयंसि जेणेव सत्तिवण्णे तेणेव उवागए सत्तिवण्णस्स अहे कढिणसंकाइयं ठवेइ । २ वेइं बड़ेइ । जहा असोगवरपायवे जाच अगि हुण, कट्टमुद्दाए मुहं बन्धइ, तुसिणीए संचिट्ठर । तए णं तस्स सोमिलस्स पुग्बरताव रत्तकालसम यंसि एगे देवे अन्तियं पाउब्भूए । तए णं से देवे अन्तलि - क्खपडिवने जहा असोगवरपायवे जाव पडिगए। तए णं से सोमिले कलं जाव जलन्ते वागलवत्थवियत्थे कढिणसंकाइयं गेहइ । २ कट्टमुद्दा मुहं बन्धइ । २ उत्तरदिसाए उत्तराभिमुहे संपत्थि ॥ १०० ॥ तर णं से सोमिले तइयदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागच्छइ । २असोगवरपायवस्स अहे किढिणसंकाइयं ठवेइ । २ वेई बढेइ जाव गङ्गं महाण पचत्तरइ । २ जेणेव असोगवरपायवे तेणेव उवागच्छइ । २ असोगवरपायवस्स अहे किढिणसंकाइयं ठवेइ, वेडं रएइ । २ कट्ठमुद्दाए मुहं बन्धइ, २ तुसिणीए संचिट्ठर । तप णं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अन्तियं पाउन्भवित्था, तं चैव भणइ जाव पडिगए । तर णं से सोमिले जाव जलन्ते वागलवत्थनियत्थे किढिण
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy