________________
९४] तइओ वग्गो
४१ विहरित्तए" त्ति कट्ट एवं संपेहेइ । २ कल्लं जाव जलन्ते सुबहुं लोह जाव दिसापोक्खियतावसत्ताए पव्वइए । पव्वइए वि य णं समाणे इमं एयारूवं अभिग्गहं जाव अभिगिण्हित्ता पढम छटुक्खमणं उवसंपजित्ताणं विहरइ ॥ ९४ ॥
तए णं सोमिले माहणे रिसी पढमछट्टक्खमणपारणसि आयावणभूमीए पञ्चोरुहइ । २ वागलवत्थनियत्थे जेणेव सए उडए, तेणेव उवागच्छइ । २ किढिणसंकाइयं गण्हइ ।२ पुरस्थिमं दिसिं पुक्खेइ, "पुरथिमाए दिसाए सोमे महार.या पत्थाणे पत्थियं अभिरक्खउ, सोमिलमाहणारासिं अभिरक्खउ । जाणि य तत्थ कन्दाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि य ताणि अणुजाणउ" त्ति कट्ट पुरत्थिमं दिसं पसरइ।२ जाणि य तत्थ कन्दाणि य जाव हरियाणि य ताई गेण्हइ ।२ किढिणसंकाइयगं भरेइ । २ भे य कुसे य पत्तामोडं च समिहाओ कट्ठाणि य गेण्हइ । २ जेणेव सए उडए, तेणेव उवागच्छइ । २ किढिणसंकाइयगं ठवेइ । २ वेई वड्डेइ । २ उवलेवणसंमज्जणं करेइ । २ दम्भकलसहत्थगए जेणेव गङ्गा महाणई, तेणव उवागच्छइ । २ गङ्गं महाणई ओगाहइ । २ जलमजणं करेइ । २ जलकिहुं करेइ । २ जलाभिसेयं करेइ । २ आयन्ते चोक्खे परमसुइभूए देवपिउकयकज्जे दम्भकलसहत्थगए गङ्गाओ महाणईओ पञ्चुत्तरइ । २ जेणेव सए उडप, तेणेव उवागच्छइ २ दब्भे य कुसे य वालुयाए य वेइं रएइ । २ सैरयं करेइ । २ अराणि करेइ । २ सरएणं अरणिं
१ Mss read कढिण and किढिण indiscriminately. २ A सरई.
vely.