________________
९३]
तइओ वग्गो
३९
विहारं विहरइ । तर णं से सोमिले माहणे अन्नया कयाइ असाहुदंसणेण य अपज्जुवासणयाए य मिच्छत्तपज्जवेहिं परिवढमाणेहिं २ सम्मत्तपज्जवेहिं परिहायमाणेहिं मिच्छन्तं च पडिवन्ने ॥ ९२ ॥
तपणं तस्स सोमिलस्स माहणस्स अनया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुम्बजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिर जाव समुप्पज्जित्था - " एवं खलु अहं वाणारसीप नयरीए सोमिले नामं माहणे अच्चन्तमाहणकुलप्पसूए । तए णं मए वयाई चिण्णाई, वेया य अहीया, दारा आहूया, पुत्ता जणिया, इड्डीओ समाणीयाओ, पसुबन्धा कया, जन्ना जेट्ठा, दक्षिणा दिन्ना, अतिही पूइया, अग्गी हूया, जूवां निक्खित्ता । तं सेयं खलु मम इयाणि कलं जाव जलन्ते वाणारसीए नयरीए बहिया बहवे अम्बारामा रोवावित्तए, एवं माउलिङ्गा बिल्ला कविट्ठा चिञ्चा फुप्फारामा रोवावित्तए” एवं संपेहेइ । २ कल्लं जाव जलन्ते वाणारसीए नयरीए बहिया अम्बारामे य जाव पुप्फारामे य रोवावेइ । तए णं बहवे अम्बारामा य जाव पुप्फारामा य अणुपुव्वेणं सारक्विजमाणा संगोविजमाणा संवडिज्जमाणा आरामा जाया किण्हा किण्होभासा जाव रम्मा महामेहनिकुरम्बभूया पत्तिया पुष्फिया फलिया हरियगरेरिजमाणा सिरिया अईव २ उवसोभमाणा २ चिट्ठन्ति ॥ ९३ ॥
तए णं तस्स सोमिलस्स माहणस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुम्बजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था - " एवं खलु अहं १ A° वहा. २ A जूया,