________________
८७]
तइओ वग्गो
यागं पाउणइ । २ अद्धमासियाए संलेहणाए तीसं भत्ताई अणसणाए छेइत्ता विराहियसामण्णे कालमासे कालं किच्चा चन्दवडिसए विमाणे उववाइयाए सभाए देवसयणिजंसि देवदूसन्तरिए चन्दे जोइसिन्दत्ताए उववन्ने ॥ ८४॥
तए णं से चन्दे जोइसिन्दे जोइसिराया अहुणोववन्ने समाणे पञ्चविहाए पजत्तीए पजत्तीभावं गच्छइ, तं जहाआहारपजत्तीए सरीरपजत्तीए इन्दियपजत्तीए सासोसासपजत्तीए भासामणपजत्तीए. ॥ ८५॥
"चन्दस्स णं, भन्ते, जोइसिन्दस्स जोइसरन्नो केवइयं कालं ठिई पन्नत्ता?” "गोयमा, पलिओवमं वाससयसहस्समभहियं । एवं खलु, गोयमा, चन्दस्स जाव जोइसरन्नो सा दिव्या देविड्डी..."। "चन्दे णं, भन्ते, जोइसिन्दे जोइसराया ताओ देवलोगाओ आउक्खएणं चइत्ता कहिं गच्छिहिइ२?" "गोयमा, महाविदेहे वासे सिज्झिहिइ"॥८६॥
निक्खेवओ ॥३॥१॥.. . . " जइ ण, भन्ते, समणणं भगवया जाव पुफियाणं पढमस्स अज्झयणस्स जाव अयमढे पन्नत्ते, दोच्चस्स णं, भन्ते, अज्झयणस्स फुप्फियाणं समणेणं भगवया जाव संपत्तेणं के अढे पन्नत्ते ? " " एवं खलु, जम्बू" ॥ ८७ ॥
तेणं कालेणं २ रायगिहे नाम नयरे । गुणसिलए चेइए। सेणिए राया । समोसरणं । जहा चन्दो तहा सूरो वि आगओ, जाव नट्टविहिं उवदंसित्ता पडिगओ । पुन्वभवपुच्छा । सावत्थी नयरी । सुपइटे नाम गाहावई होत्था, अड्डे, जहेव अङ्गई जाव विहरइ । पासो समोसढो, जहा..