________________
निरयावलियासु [२८इट्ठाहिं जाव वग्गूहि समासासेइ, २ जेणेव सए गिहे, तेणेव उवागच्छइ, २ अन्भिन्तरए रहस्सियए ठाणिजे पुरिसे सदा'वेइ, २ एवं वयासी-" गच्छह णं तुम्भे, देवाणुप्पिया, सूणाओ अलं मंसं रुहिरं बत्थिपुडगं च गिण्हह"। तए णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्टतुट्ठ जाव पडिसुणेत्ता अभयस्स कुमारस्स अन्तियाओ पडिणिक्खमन्ति, २ जेणेव सूणा तेणेव उवागच्छन्ति, अल्लं मंसं रुहिरं वत्थिपुडगं च गिण्हन्ति।२ जेणेव अभए कुमारे, तेणेव उवागच्छन्ति,२ करयल'...तं अल्लं मंसं रुहिरं बत्थिपुडगं च उवणेन्ति ॥२८॥
तए णं से अभए कुमारे तं अल्लं मंसं रुहिरं अप्पकप्पियं करेइ । २ जेणेव सेणिए राया तेणेव उवागच्छइ । २ सेणियं रायं रहस्सिगयं सयणिजंसि उत्ताणयं निवजावेइ।२ सेणियस्य उयरवलीसु तं अल्लं मंसं रुहिरं विरवेइ ।२ बत्थिपुडएणं वेढेइ। २ सवन्तीकरणणं करेइ । २ चेल्लणं देविं उप्पि पासाए अवलोयणवरगयं ठवावेइ । २ चेल्लणाए देवीए अहे सपक्खं सपडिदिसिं सेणियं रायं सयणिजंसि उत्ताणगं निवजावेइ । सेणियस्स रन्नो उयरवलिमसाई कप्पणिकप्पियाई करेइ । २ से य भायणंसि पक्खिवइ । तए णं से सेणिए राया अलियमुच्छियं करेइ । २ मुहुत्तन्तरेण अन्नमन्नेण सद्धिं संलवमाणे चिट्ठइ। तए णं से अभयकुमारे सेणियस्स रन्नो उयरवलिमसाइं गिण्हेइ, २ जेणेव चेल्लणा देवी, तेणेव उवागच्छइ, २ चेल्लणाए देवीए उवणेइ । तए णं सा चेल्लणा देवी सेणियस्स रन्नो तेहिं उयरवलिमंसेहिं सोल्लेहिं जाव दोहलं - १AW कप्पणिकप्पियं.