________________
२३]
पढमो वग्गो से वयणं पडिच्छित्ता जेणेव सए भवणे, तेणेव अणुपविट्ठा ॥२१॥ ___ तए णं तीसे चेल्लणाए देवीए अन्नया कयाइ तिण्हं मासाणं वहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूए-“धन्नाओ णं ताओ अम्मयाओ, जाव जम्मजीवियफले जाओ णं सेणियस्स रन्नो उयरवलीमसेहिं सोल्लेहि य तलिएहि य भजिएहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोहलं पविणेन्ति"।तए णं सा चेल्लणा देवी तसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पण्डइयमुही ओमन्थियनयणवयणकमला जहोचियं पुप्फवत्थगन्धमल्लालंकारं अपरिभुञ्जमाणी करतलमलिय व्व कमलमाला ओहयमणसंकप्पा जाव झियाइ ॥२२॥
तए णं तीसे चेल्लणाए देवीए अङ्गपडियारियाओ चेल्लणं देविं सुकं भुक्खं जाव झियायमाणिं पासन्ति, २ जेणेव सेणिए राया तेणेव उवागच्छन्ति, २ करयलपरिग्गहियं सिरसावत्तं मत्थए अञ्जलिं कट्ट सेणियं रायं एवं वयासी-" एवं खलु, सामी, चेल्लणा देवी, न याणामो, केणइ कारणेणं सुक्का भुक्खा जाव झियाइ ॥२३॥
तए णं से सेणिए राया तासि अङ्गपडियारियाणं अन्तिए एयमढे सोच्चा निसम्म तहेव संभन्ते समाणे जेणेव चेल्लणा देवी, तेणेव उवागच्छइ । २ चेल्लणं देविं सुक्कं भुक्खं जाव झियायमाणिं पासित्ता एवं वयासी-"किं णं तुमं, देवाणुप्पिए, सुक्का भुक्खा जाव झियासि ?" तए णं सा चेल्लणा देवी सेणियस्स रन्नो एयमटुं नो आढाइ, नो परियाणाइ,