________________
॥ निरयावलियाओ॥
[कप्पिया ] तेणं कालेणं तेणं समएणं रायगिहे नाम नयरे होत्था । रिद्ध । गुणसिलए चेइए । वण्णओ। असोगवरपायवे । पुढविसिलापट्टए ॥१॥
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अन्तेवासी अजसुहम्मे नामं अणगारे जाइसंपन्ने, जहा केसी जाव पञ्चहि अणगारसपाहिं सद्धिं संपरिखुड़े पुन्वाणुपुट्वि चरमाणे जेणेव रायगिहे नयरे, जाव अहापडिरूवं उग्गहं ओगिण्हित्ता संजमेणं, जाव विहरइ । परिसा निग्गया। धम्मो कहिओ । परिसा पडिगया ॥२॥
तेणं कालेणं तेणं समएणं अजसुहम्मस्स अणगारस्स अन्तेवासी जम्बू नामं अणगारे समचउरंससंठाणसंठिए, जाव संखित्तविउलतेउलेस्से अजसुहम्मस्स अणगारस्स अदूरसामन्ते उड्जाणू, जाव विहरइ । तए णं से जम्बू जायसड्डे, जावपज्जुवासमाणे एवं वयासी । “उवङ्गाणं, भन्ते, समणणं, जाव संपत्तेणं के अढे पन्नचे?" ॥३॥
१. AW उग्गिण्हित्ता. २. AW तेय . .